Odisha State Board BSE Odisha 7th Class Sanskrit Solutions Chapter 6 ପୂରଣବାଚକଶବ୍ଦାଃ Textbook Exercise Questions and Answers.
BSE Odisha Class 7 Sanskrit Solutions Chapter 6 ପୂରଣବାଚକଶବ୍ଦାଃ
४. शून्यस्थानं पूरयतु
(ଶୂନ୍ୟସ୍ଥାନଂ ପୂରୟତୁ) ଶୂନ୍ୟସ୍ଥାନ ପୂରଣ କର :
(क) ______ बालकः ।
(କ) _______ବାଳକଃ ।
उत्तर :
(क) चतुर्थः बालकः ।
(କ) ଚତୁର୍ଥୀ ବାଳକଃ ।
(ख) ________ शुकः ।
(ଖ) _______ ଶୁକଃ ।
उत्तर :
(ख) नवमः शुकः ।
(ଖ) ନବମଃ ଶୁକଃ ।
(ग) ________ बालिका: ।
(ଗ) _____ ବାଳିକା ।
उत्तर :
(ग) सप्तमी बालिका ।
(ଗ) ସପ୍ତମୀ ବାଳିକା ।
(घ) _______ माला ।
(ଘ) _________ ମାଳା
उत्तर :
(घ) तृतीया माला ।
(ଘ) ତୃତୀୟା ମାଳା।
२. किं समीचीनम् (✓) किम् असमीचीनम् (✗)
କିଂ ସମୀଚୀନମ୍ (✓) ଅସମୀଚୀନମ୍ (✗) କେଉଁଟି ଠିକ୍ କେଉଁଟି ଭୁଲ୍
यथा
(क) प्रथमा फलम् [ ]
(ख) पञ्चमी बालिका [ ]
(ग) पञ्चमः बालिका [ ]
(घ) द्वितीयं पुष्पम् [ ]
(ङ) द्वितीय: पुष्पम् [ ]
(च) चतुर्थः मार्जार: [ ]
(छ) तृतीया लता [ ]
(ज) चतुर्थं मार्जारः [ ]
(झ) तृतीयः लता [ ]
(ज) प्रथमं फलम् [ ]
उत्तर :
(क) प्रथमा फलम् [✗]
(ख) पञ्चमी बालिका [✓]
(ग) पञ्चमः बालिका [✗]
(घ) द्वितीयं पुष्पम् [✓]
(ङ) द्वितीय: पुष्पम् [✗]
(च) चतुर्थः मार्जार: [✓]
(छ) तृतीया लता [✓]
(ज) चतुर्थं मार्जारः [✗]
(झ) तृतीयः लता [✗]
(ज) प्रथमं फलम् [✓]
३. स्तम्भं योजयतु
(ସ୍ତମଂ ଯୋଜୟତୁ) ସ୍ତମ୍ଭ ମିଳନ କର:
पश्रम: | यानम् |
सप्तमी | बालक: |
दशमम् | भाषा |
द्वितीया | स्थानम् |
तृतीयम् | कक्षा |
उत्तर :
अतिरिक्त प्रश्नोत्तरम्
(ଅତିରିକ୍ତ ପ୍ରଶ୍ନୋତ୍ତରମ୍)
१. मातृभाषया अनुवादं कुरुत ।
(क) रवि : प्रथमः सोमः द्वितीयः ।
उत्तर :
ରବିବାର ପ୍ରଥମ ସୋମବାର ଦ୍ଵିତୀୟ।
(ख) स एव छात्रोत्तमः ।
उत्तर :
ସେ ହିଁ ଉତ୍ତମ ଛାତ୍ର ।
(ग) एवं क्रमेण सप्ताहः वारक्रमः ।
उत्तर :
ଏହିପରି ସପ୍ତାହର ବାରକ୍ରମ।
(घ) छात्र सुखी परिश्रमी ।
उत्तर :
ଛାତ୍ର ସୁଖୀ ପରିଶ୍ରମୀ।
(ङ) विभक्तिगणनं जानाति क्रमशः ।
उत्तर :
କ୍ରମେ ବିଭକ୍ତି ଗଣନା ଜାଣେ ।
२. एकपदेन उत्तरं लिखत ।
(क) प्रथमं श्रवणं द्वितीयं किम् ?
उत्तर :
ମନନମ୍
(ख) द्वितीयं मननं तृतीयं किम् ?
उत्तर :
ସ୍ମରଣମ୍
(ग) तृतीयं स्मरणं चतुर्थं किम् ?
उत्तर :
ଭାଷଣମ୍
(घ) पंचमं पठनं षष्ठं किम् ?
उत्तर :
ଲେଖନମ୍
(ङ) षष्ठं लेखनं सप्तमं किम् ?
उत्तर :
ଗାୟନମ୍
३. शून्यस्थानं पूरयत ।
(क) नवमं ______ दशमं कीर्त्तनम् ।
उत्तर :
ନର୍ଭନମ୍
(ख) भाषाप्रशिक्षणं सामान्यं _____।
उत्तर :
ସୋପାନମ୍
(ग) प्रथमं ______ द्वितीयं मननम् ।
उत्तर :
ଶ୍ରବଣମ୍
(घ) अष्टमं ______
उत्तर :
ବୋଧନମ୍
ङ ______ सामान्यं सोपानम्।
उत्तर :
ଭାଷା ପ୍ରଶିକ୍ଷଣମ୍
४. विक्षिप्तवर्णाना मेलनेन शुद्धपदं रचयत ।
(क) ष्ट अम्न।
उत्तर :
ଅଷ୍ଟମମ୍
(ख) प्रमः थ।
उत्तर :
ପ୍ରଥମଃ
(ग) पासो म्म ।
उत्तर :
ସୋପାନମ୍
(घ) या द्विती।
उत्तर :
ଦ୍ଵିତୀୟା
(ङ) मी प
उत्तर :
ପଞ୍ଚମୀ
५. स्तम्भमेलनं’ कुरूत ।
उत्तर :
६. मातृभाषया अर्थं लिखत ।
(क) मननम्
उत्तर :
ମନନକରିବା
(ख) सोपानम्
उत्तर :
ପାହାଚ
(ग) वोधनम्
उत्तर :
ବୋଧନ
(घ) माला
उत्तर :
ମାଳ
(ङ) शुकः
उत्तर :
ଶୁଆ
७. उत्तर चयनं कुरूत ।
(क) भौमवार:
(a) सोमवार :
(b) मंगलवार
(c) बुधवार
(d) गुरुवारः
उत्तर :
(b) मंगलवार
(ख) कः षष्ठवार ?
(a) वुधवार :
(b ) भौमवार
(c) शुक्रवार :
(d) रविवार :
उत्तर :
(c) शुक्रवार :
(ग) कः विभक्तिगणना जानाति ?
(a) परिश्रमी
(b) दृष्ट:
(c) सुखी
(d) सुखी परिश्रमी
उत्तर :
(d) ସୁଖୀ ପରିଶ୍ରମୀ
(घ) प्रथमं किम् ?
(a) पठनम्
(b) श्रवणम्
(c) लेखनम्
(d) मननम्
उत्तर :
(b) श्रवणम्
(ङ) भाषा प्रशिक्षणश्च नवमं स्थानं किम् ?
(a) कीर्त्तनम्
(b) नर्त्तनम्
(c) गायनम्
(d ) श्रवणम्-
उत्तर :
(b) नर्त्तनम्
८. संशोधन कुरूत ।
(क) तृतीय स्थानम् ।
उत्तर :
ତୃତୀୟଂ ସ୍ଥାନମ୍ ।
(ख) चतुर्थं मार्जारः ।
उत्तर :
ଚତୁର୍ଥୀ ମାର୍ଜାରଃ ।
(ग) तृतीय : लता ।
उत्तर :
ତୃତୀୟା ଲତା।
(घ) सप्तमी वालकः ।
उत्तर :
ସପ୍ତମଃ ବାଳକଃ ।
(ङ) प्रथमा फलम् ।
उत्तर :
ପ୍ରଥମଂ ଫଳମ୍ ।
पूरणवाचकशब्दाः
ପୂରଣବାଚକଶବ୍ଦ (ପୂରଣବାଚକ ଶବ୍ଦ)
१. प्रथमः बालक:
ପ୍ରଥମଃ ବାଳକଃ ( ପ୍ରଥମ ବାଳକ)
द्वितीय: बालक:
ଦ୍ଵିତୀୟ ବାଳକଃ (ଦ୍ଵିତୀୟ ବାଳକ)
तृतीय: बालक:
ତୃତୀୟ ବାଳକ (ତୃତୀୟ ବାଳକ)
चतुर्थः बालक:
ଚତୁର୍ଥୀ ବାଳକଃ (ଚତୁର୍ଥ ବାଳକ)
पश्च्रम: बालक:
ପଞ୍ଚମଃ ବାଳକଃ (ପଞ୍ଚମ ବାଳକ)
षष्ठः बालक:
ଷଷ୍ଠୀ ବାଳକଃ (ଷଷ୍ଠୀ ବାଳକ)
सप्तमः बालक:
ସପ୍ତମଃ ବାଳକଃ (ସପ୍ତମ ବାଳକ)
अष्टम: बालक :
ଅଷ୍ଟମୀ ବାଳକଃ (ଅଷ୍ଟମ ବାଳକ)
नवम: बालक:
ନବମଃ ବାଳକଃ (ନବମ ବାଳକ)
दशम: बालक:
ଦଶମଃ ବାଳକଃ (ଦଶମ ବାଳକ)
प्रथमा बालिका
ପ୍ରଥମା ବାଳିକା (ପ୍ରଥମ ଝିଅ)
द्वितीया बालिका
ଦ୍ଵିତୀୟା ବାଳିକା (ଦ୍ଵିତୀୟ ଝିଅ)
तृतीया बालिका
ତୃତୀୟା ବାଳିକା (ତୃତୀୟ ଝିଅ)
चतुर्थी बालिका
ଚତୁର୍ଥୀ ବାଳିକା (ଚତୁର୍ଥ ଝିଅ)
पश्चमी बालिका
ପଞ୍ଚମୀ ବାଳିକା (ପଞ୍ଚମ ଝିଅ)
षष्ठी बालिका
ଷଷ୍ଠୀ ବାଳିକା (ଷଷ୍ଠ ଝିଅ)
सप्तमी बालिका
ସପ୍ତମୀ ବାଳିକା (ସପ୍ତମ ଝିଅ)
अष्टमी बालिका
ଅଷ୍ଟମୀ ବାଳିକା (ଅଷ୍ଟମ ଝିଅ)
नवमी बालिका
ନବମୀ ବାଳିକା (ନବମ ଝିଅ)
दशमी बालिका
ଦଶମୀ ବାଳିକା (ଦଶମ ଝିଅ)
प्रथमं फलम्
ପ୍ରଥମ ଫଳମ୍ (ପ୍ରଥମ ଫଳ)
द्वितीयं फलम्
ଦ୍ଵିତୀୟଂ ଫଳମ୍ (ଦ୍ଵିତୀୟ ଫଳ)
तृतीयं फलम्
ତୃତୀୟଂ ଫଳମ୍ (ତୃତୀୟ ଫଳ)
चतुर्थं फलम्
ଚତୁର୍ବିଂ ଫଳମ୍ (ଚତୁର୍ଥ ଫଳ)
पश्च्रमं फलम्
ପଞ୍ଚମ ଫଳମ୍ (ପଞ୍ଚମ ଫଳ)
षष्ठं फलम्
ଷବଂ ଫଳମ୍ (ଷଷ୍ଠ ଫଳ)
सप्तमं फलम्
ସପ୍ତମଂ ଫଳମ୍ (ସପ୍ତମ ଫଳ)
अष्टमं फलम्
ଅଷ୍ଟମ ଫଳମ୍ (ଅଷ୍ଟମ ଫଳ)
नवमं फलम्
ନବମଂ ଫଳମ୍ (ନବମ ଫଳ)
दशमं फलम्
ଦଶମାଂ ଫଳମ୍ (ଚତୁର୍ଥ ଫଳ)
प्रथमं श्रवणं द्वितीयं मननम्
तृतीयं स्मरणं चतुर्थं भाषणम् ।
पश्चमं पठनं षष्ठं च लेखनम्
सप्तमं गायनम् अष्टमं बोधनम् ।
नवमं नर्त्तनं दशमं कीर्त्तनम्
भाषाप्रशिक्षणं सामान्यं सोपानम् ।
ପ୍ରଥମଂ ଶ୍ରବଣଂ ଦ୍ଵିତୀୟଂ ମନନମ୍
ତୃତୀୟଂ ସ୍ମରଣଂ ଚତୁର୍ଥୀ ଭାଷଣମ୍ ।
ପଞ୍ଚମାଂ ପଠନଂ ଷଶଂ ଚ ଲେଖନମ୍
ସପ୍ତମଂ ଗାୟନମ୍ ଅଷ୍ଟମଂ ବୋଧନମ୍ ।
ନବମଂ ନର୍ତ୍ତନଂ ଦଶମ କୀର୍ତ୍ତନମ୍
ଭାଷାପ୍ରଶିକ୍ଷଣଂ ସାମାନ୍ୟ ସୋପାନମ୍ ।