CHSE Odisha Class 11 Sanskrit Grammar अनुच्छेदभागः

Odisha State Board CHSE Odisha Class 11 Sanskrit Solutions Grammar अनुच्छेदभागः Textbook Exercise Questions and Answers.

CHSE Odisha Class 11 Sanskrit Grammar अनुच्छेदभागः

अनुच्छेद – १

एकदा कश्चिद् राजा मृगयां कर्तुं वनं प्रविष्टः । अपराह्णे यावद् वने न किमपि सत्त्वम् आसादितवान् । विफलमनोरथः सन् यदा स प्रत्यावर्तते तदा मार्गे एकस्माद् वृक्षकोटरात् शुकशावकद्वयं प्राप्य स सन्तुष्टः । एकं शावकं कस्मैचिद् आचार्याय अन्यं कस्मैचिद् व्याधाय च पोषणार्थं स दत्तवान् । एवं षण्मासाः व्यतीताः । ततः स शावकद्वयं द्रष्टुं गतवान् । आचार्यभवने पालितः शुकः गुरुकुलानुरूपं वचनानि अभ्यस्तवान् । सः अतिथिं दृष्ट्वा मधुरैः वचनैः स्वागतं निवेदितवान् । व्याधगृहे वर्धितः शुकः कटुभिः अपशब्दैः सम्बोधनं कृतवान् । एवं शुकयोः पृथग् व्यवहारेण नृपतिः विस्मयाविष्टः अभवत् । सुष्टु बक्तुं शक्यते –

प्रभावः परिवेशस्य परिवारे हि जायते ।

संक्षेपेण उत्तरं लिखत –

(क) राजा किमर्थं कुत्र प्रविष्टः ?
Answer:
ରାଜା ମୃଗୟାଂ କର୍ତ୍ତୁ ବନଂ ପ୍ରବିଷ୍ଟ ।

(ख) राजा कियन्तं कालं यावद् वने भ्रमति स्म ?
Answer:
ରାଜା ଅପରାହ୍ଣ ଯାବଦ୍ ବନେ ଭ୍ରମତି ସ୍ମ ।

(ग) राजा शुकशावकद्वयं केन प्रकारेण प्राप्तवान् ?
Answer:
ବିଫଳମନୋରଥ ସନ୍ ରାଜା ଯଦା ପ୍ରତ୍ୟାବର୍ତତେ ତଦା ମାର୍ଗେ ଏକସ୍ମାଦ୍ ବୃକ୍ଷକୋଟରାତ୍ ଶୁକଶାବକଦ୍ବୟଂ ପ୍ରାପ୍ତବାନ୍ ।

(घ) नृपतिः शुकशावकद्वयं नीत्वा किं कृतवान् ?
Answer:
ନୃପତିଃ ଶୁକଶାବକଦ୍ବୟଂ ନୀତ୍ଵା, ଏବଂ ଶାବକଂ କନ୍ମୋଚିଦ୍ ଆଚାର୍ଯ୍ୟାୟ ଅନ୍ୟ କମ୍ପେଚିଦ୍ ବ୍ୟାଧ୍ୟାୟ ଚ ପୋଷଣାର୍ଥୀ ଦଉବାନ୍ ।

(ङ) राजा कुंदा शुकशावकद्वयं द्रष्टुं गतवान् ?
Answer:
ରାଜା ଷଣ୍ଢାମାସାଦନନ୍ତରଂ ଶୁକଶାବକଦ୍ବୟଂ ଦ୍ରୁଷ୍ଟୀ ଗତବାନ୍ ।

CHSE Odisha Class 11 Sanskrit Grammar अनुच्छेदभागः

(च) आचार्यभवने शुकशावकः कीदृशं व्यवहारं प्रदर्शितवान् ?
Answer:
ଆଚାର୍ଯ୍ଯଭବନେ ପାଳିତଃ ଶୁକଶାବକଃ ଗୁରୁକୁଳାନୁରୂପଂ ବଚନାନି ଅଭ୍ୟସ୍ତବାନ୍ । ଡଃ ଅତିଥ୍ୟ ଦୃଷ୍ଟା ମଧୁରଃ ବଚନିଃ ସ୍ଵାଗତଂ ନିବେଦିତବାନ୍ ।

(छ) व्याधगृहे शुंकशावकस्य व्यवहारः कीदृशः आसीत् ?
Answer:
ବ୍ୟାଧଗୃହେ ବର୍ଧ ଶୁକଶାବତଃ କଟୁତିଃ ଅପଶବୈ ସମ୍ବୋଧନଂ କୃତବାନ୍ ।

(ज) राज्ञः विस्मयस्य कारणं किमासीत् ?
Answer:
ଉଭୟୋ ଶୁକଶାବକୟୋ ପୃଥଗ୍ ବ୍ୟବହାରେଣ ନୃପତିଃ ବିସ୍ମୟାବିଷ୍ଟ୍ୟ ଅଭବତ୍ ।

(झ) अस्मात् विषयात् का नीतिशिक्षा प्राप्यते ?
Answer:
ଅସ୍ମାତ୍ ବିଷୟାତ୍ ନୀତିଶିକ୍ଷା ପ୍ରାପ୍ୟତେ ଯତ୍ – ‘ପ୍ରଭାବ ପରିବେଶସ୍ୟ ପରିବାରେ ହି ଜାୟତେ ।”

अनुच्छेद – २

एकदा किष्किन्धापतिः सुग्रीवः सीतान्वेषणाय स्वस्य सेनाप्रमुखान् दशसु दिक्षु प्रेषितवान् । जाम्बवान् हनुमान् च दक्षिणस्यां दिशि प्रेषितौ । तौ गत्वा दृष्टवन्तौ यत् लङ्कापुरी वहुयोजनदूरे अस्ति । मध्ये विशालः सागरः अन्तरायः । कथं स सागरः लंघनीयः ? हनुमान् एतेन प्रश्नेन हताशः जातः । तस्य स्वसामर्थ्य प्रति विश्वासः न अभवत् । सः किं कर्तव्यम् इति विचिन्त्य विमूढः आसीत् ।

अभिज्ञः जाम्बवान् हनुमतः पराक्रमं जानाति । जन्मकाले एव हनुमान् सूर्यं फलम् इति मत्वा तद्ग्रहणाय आकाशम् उत्पतितः । देवैः सह अपि एकाकी स युद्धम् अकरोत् । एवं हनुमतः स्वपराक्रमस्मारकं वाक्यं जाम्बवान् अश्रावयत् । स्वपराक्रमकथाश्रवणेन हनुमान उद्बुद्धः अपरिमितेन विक्रमेण परमेन उत्साहेन च लङ्कामुद्द आकाशम् उदपतत् । ततः लङ्कायाम् अशोकवनिकायां सीतां दृष्टवान् । अतः सुष्ठु वक्तुं शक्यते-

अन्तर्हितं हि कस्तूरी गन्धं स्वयं न विद्यते ।

संक्षेपेण उत्तरं लिखत –
(क) सुग्रीवः कान् किमर्थं प्रेषितवान् ?
Answer:
ଏକଦା କିଷ୍କିନ୍ଧାପତିଃ ସୁଗ୍ରୀତଃ ସ୍ବସ୍ୟ ସେନାପ୍ରମୁଖାନ୍ ସୀତାନ୍ବେଷଣାୟ ଦଶସୁ ଦିକ୍ଷୁ ପ୍ରେଷିତବାନ୍ ।

(ख) दक्षिणस्यां दिशि कौ प्रेषितौ ?
Answer:
ଦକ୍ଷିଣସ୍ୟା ଦିଶି ଜାମ୍ବବାନ୍ ହନୁମାନ୍ ଚ ପ୍ରେଷିତୌ ।

(ग) जाम्बवान् हनुमान् च कुत्र गत्वा किं दृष्टवन्तौ ?
Answer:
ଜାମ୍ବବାନ୍ ହନୁମାନ୍ ଚ ଦକ୍ଷିଣସ୍ୟା ଦିଶି ଗତ୍ବା ଦୃଷ୍ଟବର୍ତ୍ତେ ଯତ୍ ଲଙ୍କାପୁରୀ ବହୁଯୋଜନଦୂରେ ଅଛି ।

(घ) हनुमान् कथं हताश: जात: ?
Answer:
‘କରଂ ବିଶାନଃ ସାଗରଃ ଲଙ୍ଘନୀୟଃ?’ ଇତି ଏତେନ ପ୍ରଶ୍ନନ ହନୁମାନ୍ ହତାଶଃ ଜାତଃ ।

(ङ) हनुमान् कथं विमूढ़ः आसीत् ?
Answer:
ସ୍ଵସାମର୍ଥ୍ୟ ପ୍ରତି ଅବିଶ୍ବସନୀୟ ସନ୍ ହନୁମାନ୍ କିଂ କର୍ତ୍ତବ୍ୟମ୍ ଇତି ବିଚିତ୍ୟ ବିମୂଢ଼ ଆସୀତ୍ ।

(च) कं फलम् इति मत्वा हनुमान् आकाशम् उदपतत् ?
Answer:
ଜନ୍ମକାଳେ ଏବଂ ହନୁମାନ୍ ସୂର୍ଯ୍ୟ ଫଳମ୍ ଇତି ମଜ୍ଜା ତଦ୍‌ଗ୍ରହଣାୟ ଆକାଶମ୍ ଉଦପତତ୍ ।

(छ) हनुमतः किम्भूतं पराक्रमं जाम्बवान् स्मारितवान् ?
Answer:
ଜନ୍ମକାଳେ ଏବଂ ହନୁମାନ୍ ସୂର୍ଯ୍ୟ ଫଳମ୍ ଇତି ମତ୍ସ୍ୟ ତଦ୍‌ଗ୍ରହଣାୟ ଆକାଶମ୍ ଉତ୍ପତିତଃ, ଦେବି ସହ ଅପି ଏକାକୀ ଯୁଦ୍ଧମ୍ ଅକରୋଡ୍, ଏବଂ ହନୁମତଃ ପରାକ୍ରମଂ ଜାମ୍ବବାନ୍‌ ସ୍ମାରିତବାନ୍ ।

(ज) स्वपराक्रमकथा श्रुवा हनुमान् किं कृतवान् ?
Answer:
ସ୍ଵପରାକ୍ରମକଥା ଶ୍ରବଣେନ ହନୁମାନ୍ ଉଦ୍‌ବୁଦ୍ଧ ଅପରିମିତେନ ବିକ୍ରମେଣ ପରମେନ ଉତ୍ସାହେନ ଚ ଲଙ୍କାମୁଦ୍ଦଶ୍ୟ ଆକାଶମ୍ ଉଦପତତ୍ ।

(झ) सीतां कः कुत्र दृष्टवान् ?
Answer:
ହନୁମାନ୍ ଲଙ୍କାୟାମ୍ ଅଶୋକବନିକାୟାଂ ସୀତାଂ ଦୃଷ୍ଟବାନ୍ ।

(ञ) अस्य विषयस्य का नीतिशिक्षा ?
Answer:
ଅସ୍ୟବିଷୟସ୍ୟ ନୀତିଶିକ୍ଷା ଯତ୍ – ‘ଅନ୍ତର୍ହିତଂ ହି କସ୍ତୁରୀ ଗନ୍ଧ ସ୍ବୟଂ ନ ବିନ୍ଦତେ ।’’

अनुच्छेद – ३

कस्मिंश्चिद् ग्रामे एकः कृषकः आसीत् । तस्य गृहस्य अङ्गने एकः मृद्घटः स्थापितः । एका अजा गृहाभ्यन्तरं प्रविश्य मृद्घटमध्ये निक्षिप्तं धान्यं खादितुम् यत्नं कृतवती । दुर्भाग्यात् तस्याः शिरः कुम्भमध्ये लग्नम् अभवत् । तस्याः शिरः केनापि उपायेन न मुक्तम् वा केनचित् मोचितम् च । तत्र उपस्थितानां जनानाम् सर्वे उपायाः विफलाः जाताः । अनन्योपायाः सर्वे एकं शास्त्रज्ञं पण्डितम् आकारितवन्तः । स उष्ट्रम् आरुह्य तत्र सम्प्राप्तः ।

गृहाभ्यन्तरे उष्ट्रसमेतस्य तस्य प्रवेशः दुष्करः आसीत् । तस्य आदेशेन गृहस्य वाह्यभित्तिः भग्ना । ततः स गृहाङ्गणं गत्वा उष्ट्राद् अवततार । अजायाः शिरः मोचयितुं तेन प्रयासः कृतः । स्वस्य सर्वविधं साधनं विफलं दृष्ट्वा स क्रुद्धः सञ्जातः । खड्गम् आदाय अजायाः शिरश्छेदं कृतवान् । छिन्नं शिरः कुम्भमध्ये अतिष्ठत् । ततः कुम्भोऽपि भग्नीकृतः । एवम् अजायाः शिरः अन्ततः कुम्भमध्यात् मुक्तम् अभवत् । अतः सुष्टूक्तम् – शास्त्राण्यधीत्यापि भवन्ति मूर्खा –

र्यस्तु क्रियावान् पुरुषः स विद्वान् ॥

संक्षेपेण उत्तरं लिखत –

(क) मृद्घटः कुत्र स्थापित: ?
Answer:
ମୃଦ୍‌ଘଟୀ କୃଷକଗୃହସ୍ୟ ଅଙ୍ଗନେ ସ୍ଥାପିତଃ ।

(ख) अजाया: शिरः कुत्र कथं लग्नम् अभवत् ?
Answer:
ଅଜାଗୃହାଭ୍ୟନ୍ତରଂ ପ୍ରବିଶ୍ୟ ମୃଦ୍‌ଘଟମସ୍ତେ ନିକ୍ଷିପୁଂ ଧାନ୍ୟ ଖାଦିତଂ ଯତ୍ନ କୃତବତୀ ତଦା ତସ୍ୟା ଶିରଃ କୁମ୍ଭମଧ୍ୟ ଲଗ୍ନମ୍ ଅଭିବତ୍ ।

(ग) कदा किमर्थं पण्डितः आहूतः ?
Answer:
ଅଜାଶିରଃ ମୋଚୟିତୁଃ ଯଦା ଉପସ୍ଥିତାନାଂ ଜନାନାଂ ସର୍ବେ ଉପାୟ ବିଫଳା ଜାତଃ ତଦା ଅନନ୍ୟପାୟା ତେ ଶାସ୍ତ୍ରଜ୍ଞ ପଣ୍ଡିତମ୍ ଆହୂତବନ୍ତଃ ।

(घ) पण्डितः कम् आरुह्य सम्प्राप्तः ?
Answer:
ପଣ୍ଡିତଃ ଉଷ୍ଟ୍ରମ୍ ଆରୂହ୍ୟ ସଂପ୍ରାପ୍ତ ।

CHSE Odisha Class 11 Sanskrit Grammar अनुच्छेदभागः

(ङ) पण्डितः कथं गृहाङ्गणमध्यं प्रविष्टवान् ?
Answer:
ପଣ୍ଡିତଃ ସ୍ଵାଦେଶେନ ଗୃହସ୍ୟ ବାହ୍ୟଭିଭିଂ ଭଗ୍ନାଂ କାରୟିତ୍ଵ ଗୃହାଙ୍ଗଣମଧ୍ଯ ପ୍ରବିଷ୍ଟବାନ୍ ।

(च) कथं पण्डितः क्रुद्धः सञ्जातः ?
Answer:
ଅଜାୟା ଶିରଃ ମୋଚୟିତୁଃ ସ୍ଵସ୍ୟ ସର୍ବବିଧ୍ୱଂ ସାଧନଂ ବିଫଳ ଦୃଷ୍ଟା ପଣ୍ଡିତଃ କୁଦ୍ଧା ସଂଜାତଃ ।

(छ) अजायाः शिरोमाचनार्थं सः किं कृतवान् ?
Answer:
ଅଜାୟା ଶିରୋମୋଚନାର୍ଥୀ ଡଃ ପଣ୍ଡିତଃ ଖଡ୍‌ଗମ୍ ଆଦାୟ ତସ୍ୟା ଶିରଛେଦଂ କୃତବାନ୍ ।

(ज) केन अजाया: शिरश्छेद: कुत: ?
Answer:
ଖଡ଼ଗେନ ଅଜାୟା ଶିରଣ୍ଡେଦଃ କୃତଃ ।

(झ) अजाया: छिन्नं शिरः केन प्रकारेण मुक्तम् अभवत् ?
Answer:
ଜୈନଂ ଶିରଃ କୁମ୍ଭମଧ୍ୟ ଅତିଷ୍ଠତ୍, ତତଃ କୁମ୍ଭୋଽପି ଭଗ୍ନୀକୃତଃ, ଏବମ୍ ଅଜାୟା ଶିରଃ ଅନ୍ତତଃ କୁମ୍ଭମତ୍ ମୁକ୍ତମ୍ ଅଭିବତ୍ ।

(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘‘ଶାସ୍ତ୍ରାଣି ଅଧୀତ୍ୟ ଅପି ଭବନ୍ତ ମୂର୍ଖ, ଯଃ ତୁ କ୍ରିୟାବାନ୍ ପୁରୁଷ ସ ବିଦ୍ୱାନ୍’’ – ଇତି ନୀତିଶିକ୍ଷା ଅତ୍ର ଳଭ୍ୟତ।

अनुच्छेद – ४

एकदा काचित् महिला बस्त्रप्रक्षालनार्थं नदीतीरं गता । स्वस्य शिशुं पुत्रं समीपे स्थापयित्वा प्रक्षालनकार्ये व्यापृता अभवत् । नदीतटे वटतरोः अधः कश्चिद् योगी मुद्रितलोचनः ध्यानमग्नः उपविष्टः । बालकः क्रीडन् जलमध्यं प्रविष्टः । नदीप्रवाहे पतितः च । जलधारया प्रवाहितः शिशुः मरणोन्मुखः आसीत् । जीवनरक्षार्थं माता आर्तस्वरेण ‘जीवय जीवय’ इति उच्चैः शब्दं कृतवती । अनेन शब्देन योगिनः ध्यानभङ्गः जातः । स तत्र निश्चलः ध्यानमग्नः भवति चेत् शिशुः मृत्युमुखे पतिष्यति । शिशुरक्षार्थं ध्यानङ्गं करोति चेत् तपस्याभङ्गः भविष्यति । एवं स द्विधाग्रस्तः अभवत् । स्वार्थं साधयेत् परार्थे जीवनं वा पातयेत्। अन्ततो गत्वा स नदीमध्यं प्रविश्य शिशुम् उद्धारयामास ।

सुष्टुच्यते – स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः ।

पुनश्च – स्वार्थपरार्थयोर्मध्ये परार्थो हि विशिष्यते ।

संक्षेपेण उत्तरं लिखत –

(क) महिला कुत्र किमर्थं गतवती ?
Answer:
ମହିଳା ବସ୍ତ୍ରପ୍ରକ୍ଷାଳନାର୍ଥୀ ନଦୀତୀରଂ ଗତବତୀ ।

(ख) महिला नदीतीरं गत्वा किं कृतवती ?
Answer:
ମହିଳା ନଦୀତୀରଂ ଗମ୍ହା ପ୍ରକ୍ଷାଳନକାର୍ଯ୍ୟ ବ୍ୟାପୃତା ଅଭବତ୍ ।

(ग) योगी कुत्र कीदृशः उपविष्टः ?
Answer:
କଶ୍ଚିତ୍ ଯୋଗୀ ନଦୀତଟେ ବଟତରୋ ଅଧଃ ମୁଦ୍ରିତଲୋଚନଃ ଧ୍ୟାନମଶଃ ସନ୍‌ ଉପବିଷ୍ଟ୍ୟ ।

(घ) शिशुः कथं नदीमध्यं प्रविष्टः ?
Answer:
ଶିଶୁ କ୍ରୀଡ଼ନ୍ ନଦୀମଧ୍ଯ ପ୍ରବିଷ୍ଟ ।

(ङ) नदीप्रवाहे शिशोः कीदृशी अवस्था जाता ?
Answer:
ନଦୀପ୍ରବାହେ ପତିତଃ ଜଳଧାରୟା ପ୍ରବାହିତଃ ଚ ଶିଶୁ ମରଣୋନ୍ମୁଖୀ ଆସୀତ୍ ।

(च) महिला स्वपुत्ररक्षार्थं किं कृतवती ?
Answer:
ମହିଳା ସ୍ଵପୁତ୍ରରକ୍ଷାର୍ଥମ୍ ଆର୍ଡସ୍ଵରେଣ ‘ଜୀବୟ ଜୀବୟ’ ଇତି ଉଚ୍ଚୈଃ ଶବ୍ଦ କୃତବତୀ ।

(छ) योगिनः ध्यानभङ्गः कथं जात: ?
Answer:
ସ୍ବପୁତ୍ରଜୀବନରକ୍ଷାର୍ଥୀ ମାତା ଆର୍ଡସ୍ଵରେଣ ‘ଜୀବୟ ଜୀବୟ’ ଇତି ଉଚ୍ଚୈଃ ଶବ୍ଦ କୃତବତୀ, ଅନେନ ଶବ୍ଦନ ଯୋଗିନଃ ଧ୍ୟାନଭଙ୍ଗ ଜାତଃ ।

(ज) योगी कथं द्विधाग्रस्तः आसीत् ?
Answer:
‘ନିଶ୍ଚତଃ ଧ୍ୟାନମଶଃ ଭବାମି ଚେତ୍ ଶିଶୁ ମୃତ୍ୟୁମୁଖେ ପତିଷ୍ୟତି, ଧ୍ୟାନଭଙ୍ଗ କରୋମି ଚେତ୍ ତପସ୍ୟାଭଙ୍ଗ ଭବିଷ୍ୟତି’ ଇତି ବିଚିନ୍ତା ଯୋଗୀ ଦ୍ବିଧାଗ୍ରସ୍ଥ ଆସୀତ୍ ।

(झ) योगी अन्ततो गत्वा किं कृतवान् ?
Answer:
ଯୋଗୀ ଅନ୍ତତୋ ଗଡା଼ ନଦୀମଧ୍ଯ ପ୍ରବିଶ୍ୟ ଶିଶୁମ୍ ଉଦ୍ଧରୟାମାସ ।

(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘ସ ବନ୍ଧୁର୍ଯୋ ବିପନ୍ନନାମାପଦୁଦ୍ଧରଣକ୍ଷମଃ’, ‘ସ୍ବାର୍ଥପରାର୍ଥୟୋର୍ମଧେ ପରାର୍ଥେ ହିଁ ବିଶିଷ୍ୟତେ’’ ଇତି ନୀତିଶିକ୍ଷା ଅତ୍ର ଲଭ୍ୟତେ ।

अनुच्छेद – ५

कस्मिंश्चिद् वने शशकाः आसन् । ते अतीव कोमलाः दुर्बलाः च । तृणभक्षणाय यदा ते गच्छन्ति तदा महता भ आच्छन्नाः भवन्ति । कुक्कुराः शृगालाः व्याघ्राः च आनन्देन तान् खादन्ति । सर्वदा ते जीवनभयेन शङ्काकुलाः आसन् । एकदा ते सर्वे सभायां मिलिताः । ते चिन्तां प्रकटितवन्तः यत् किम् अनेन जीवनेन येन प्रतिपदं भयं भवति । आत्मरक्षार्थं सर्वेषां प्राणिनां साधनानि सन्ति । हरिणस्य शृङ्गौ, विडालस्य नखाः, नकुलस्य दन्ताः, सर्पस्य विषं च सन्ति । विधाता अस्मान् प्रति अन्यायं कृतवान् ।

अस्माकं जीवनरक्षणस्य कः अपि उपायः न विहितः । अतः स्वजीवनविसर्जनं कुर्मः । इति निश्चित्य ते जलाशयं प्रति अगच्छन् । जलाशयस्य तटदेशे केचन भेकाः उपविष्टाः । ते शशकम् दृष्ट्वा जलाशयमध्यं पतिताः । तद् विलोक्य एकः वृद्धः शशकः उक्तवान्, जीवनविसर्जनस्य नास्ति आवश्यकता । अस्मद् अपि जीवाः भयं कुर्वन्ति । अतः यद् जीवनं प्राप्तं तत् श्रेयसे एव । सीमिते अपि काले आनन्दः आस्वादनीयः । इति तद् वचनम् आकर्ण्य सर्वे प्रस्थानं कृतवन्तः । अतो वक्तुं शक्यते ।

आनन्दानुभवः श्रेयान् क्षीयमाणेऽपि जीवने ।

संक्षेपेण उत्तरं लिखत –
(क) शशकाः कीदृशाः आसन् ?
Answer:
ଶଶକା ଅତୀବ କୋମଳା ଦୁର୍ବଳାଃ ଚ ଆସନ୍ ।

(ख) जीवनं प्रति तेषां कथं भयम् आसीत् ?
Answer:
ଯଦା ଶଶକଃ ତୃଣଭକ୍ଷଣାୟ ଗଛନ୍ତି କୁକ୍କୁରାଦୟଃ ତାନ୍ ଖାଦନ୍ତି ଇତି ତେଷା ଜୀବନଂ ପ୍ରତି ଭୟମ୍ ଆସୀତ୍ ।

(ग) के तान् भक्षयन्ति ?
Answer:
କୁକ୍କୁରଃ ଶୃଗାଳୀ ବ୍ୟାଘ୍ରା ଚ ଆନନ୍ଦେନ ତାନ୍ ଭକ୍ଷୟନ୍ତି ।

(घ) सभायां शशकाः किं निश्चयं कृतवन्तः ?
Answer:
ଯତଃ ଅସ୍ମାକଂ ଜୀବନରକ୍ଷଣାୟ କଃ ଅପି ଉପାୟ ବିଧାତ୍ରା ନ ବିହିତଃ, ଅତଃ ସ୍ବଜୀବନଂ ବିସର୍ଜନଂ କୁର୍ମା ଇତି ସଭାୟାଂ ଶ୍ମଶ ନିଶ୍ଚୟଂ କୃତବନ୍ତଃ ।

(ङ) अन्येषां क्षुद्रजन्तूनां कानि जीवनरक्षासाधनानि सन्ति ?
Answer:
ହରିଣସ୍ୟ ଶୃଙ୍ଗୀ, ବିଡ଼ାଳସ୍ୟ ନଖା, ନକୁଳସ୍ୟ ଦନ୍ତା, ସର୍ପସ୍ୟ ବିଷମ୍ ଏତାନି କ୍ଷୁଦ୍ରଜନ୍ତୁନାଂ ଜୀବନରକ୍ଷାସାଧନାନି ସନ୍ତା

CHSE Odisha Class 11 Sanskrit Grammar अनुच्छेदभागः

(च) शशका: प्राणविसर्जनार्थं कुत्र गतवन्तः ?
Answer:
ଶଶକା ପ୍ରାଣବିସର୍ଜନାର୍ଥୀ ଜଳାଶୟଂ ଗତବନ୍ତଃ ।

(छ) विधाता तान् प्रति किं कृतवान् ?
Answer:
ବିଧାତା ତାନ୍ ପ୍ରତି ଅନ୍ୟାୟଂ କୃତବାନ୍ ।

(ज) शशका: कथं प्राणान् न त्यक्तवन्तः ?
Answer:
ସ୍ବଜୀବନ ମହତ୍ତ୍ୱତ୍ ଶଶକଃ ପ୍ରାଣାନ୍ ନ ତ୍ୟକ୍ତବନ୍ତଃ ।

(झ) बृद्धः शशकः जीवनस्य विषये किमुक्तवान् ?
Answer:
ବୃଦ୍ଧା ଶଶକଃ ଜୀବନସ୍ୟ ବିଷୟ ଉକ୍ତବାନ୍ – ‘ଜୀବନବିସର୍ଜନସ୍ୟ ନାସ୍ତି ଆବଶ୍ୟକତା, ଅସ୍ମଦ୍ ଅପି ଜୀବା ଭୟଂ କୁର୍ବନ୍ତି, ଅତଃ ଯଦ୍ ଜୀବନଂ ପ୍ରାପ୍ତ ତତ୍ ଶ୍ରେୟସେ ଏବ, ସୀମିତେ ଅପି କାଳେ ଆନନ୍ଦନୀୟଃ ।”

(ञ) अस्मिन् विषये का नीतिशिक्षा लभ्यते ?
Answer:
‘ଆନନ୍ଦାନୁଭବାଃ ଶ୍ରେୟାନ୍ କ୍ଷୀୟମାଣୋଽପି ଜୀବନେ’- ଇତି ନୀତିଶିକ୍ଷା ଅସ୍ମିନ୍ ବିଷୟେ ଲଭ୍ୟତେ ।

अनुच्छेद – ६

जीवनस्य चत्वारः भागाः निर्धारिताः । ते यथा ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, सन्यासाश्रमः च । ब्रह्मचर्याश्रमस्य नामान्तरं छात्रजीवनम् । एतेषु भागेषु छात्रजीवनं गुरुत्वपूर्णम् । तद् भवति जीवनस्य भित्तिभूमिः । दृढ़ां भित्तिभूमिं विना भवनं दुर्वलं भवति । तथैव दृढ़ छात्रजीवनं विना भावि जीवनं सफलं न भवति । विद्यार्जनं छात्रजीवनस्य तपस्या भवति । विद्या मानविकतां निर्दिशति । श्रमेण विना विद्या न लभ्यते । अध्ययनं तपः । अध्ययनकाले सुखस्य चिन्तनं न करणीयम् । सुष्टुक्तम् – सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् । छात्रः न ग्रन्थकीटः भवेत् । विद्यार्जनेन सह छात्रः चरित्रनिर्माणम् अपि कुर्यात् । छात्रः महापुरुषाणां जीवनचरितानि पठेत् । तेषाम् आचरणेन उद्बुद्धः आदर्शमयजीवन निर्माणे व्रतं पालनीयम् ।

तपोबलेन छात्रस्य जीवनं सफलं दृढम् ।

संक्षेपेण उत्तरं लिखत –

(क) जीवनस्य चत्वारः भागाः के ?
Answer:
ବ୍ରହ୍ମଚର୍ଯ୍ୟାଶ୍ରମ, ଗୃହସ୍ଥାଶ୍ରମଃ, ବାନପ୍ରସ୍ଥାଶ୍ରମ, ସନ୍ନ୍ୟାସାଶ୍ରମ ଚେତି ଜୀବନସ୍ୟ ଚତ୍ବାରଃ ଭାଗ୍ୟ ଭବନ୍ତି ।

(ख) कस्य नामान्तरं छात्रजीवनम् ?
Answer:
ବ୍ରହ୍ମଚର୍ଯ୍ୟାଶ୍ରମସ୍ୟା ନାମାନ୍ତରଂ ଛାତ୍ରଜୀବନମ୍ ।

(ग) छात्रजीवनं कथं गुरुत्वपूर्णम् ?
Answer:
ଜୀବନସ୍ୟ ଭିତ୍ତିଭୂମି ଛାତ୍ରଜୀବନଂ ତସ୍ମାତ୍ତତ୍ ଗୁରୁତ୍ଵପୂର୍ଣମ୍ ।

(घ) छात्रजीवने विद्यार्जनस्य किं महत्वमस्ति ?
Answer:
ବିଦ୍ୟାର୍ଜନଂ ଛାତ୍ରଜୀବନସ୍ୟ ତପସ୍ୟା ଭବତି, ବିଦ୍ୟା ମାନବିକତାଂ ନିର୍ଦ୍ଦଶତି ଚ ଅତଃ ଛାତ୍ରଜୀବନେ ବିଦ୍ୟାର୍ଜନସ୍ୟ ମହଭୂମସ୍ତି ।

(ङ) अध्ययनस्य महत्त्वं किम्, तथा च अध्ययनाय किं करणीयम् ?
Answer:
ଅଧ୍ୟୟନଂ ଭବତି ତପଃ, ଅତଃ ଅଧ୍ୟୟନକାଳେ ସୁଖସ୍ୟ ଚିନ୍ତନଂ ନ କରଣୀୟମ୍ ।

(च) विद्यार्जनस्य कृते किं सृष्ठु उक्तम् ?
Answer:
‘ସୁଖାର୍ଥନଃ କୁତୋ ବିଦ୍ୟା କୁତୋ ବିଦ୍ୟାର୍ଥନଃ ସୁଖମ’- ଇତି ବିଦ୍ୟାର୍ଜନସ୍ୟ କୃତେ ସୁଶ୍ରୁ ଉକ୍ତମ୍ ।

(छ) विद्यार्जनं छात्रस्य किं साधयति ?
Answer:
ବିଦ୍ୟାର୍ଜନଂ ଛାତ୍ରସ୍ୟ ମାନବିକତାଂ ସାଧୟତି ।

(ज) छात्रः कीदृशः न भवेत् ?
Answer:
ଛାତ୍ର ଗ୍ରନ୍ଥକୀତଃ ନ ଭବେତ୍ ।

(झ) आदर्शमयजीवननिर्माणाय छात्रस्य कृते किं करणीयम् ?
Answer:
ଆଦର୍ଶମୟଜୀବନନିର୍ମାଣାୟ ଛାତ୍ର ମହାପୁରୁଷାଣା ଜୀବନଚରିତାନି ଅବଶ୍ୟ ପଠନୀୟମ୍ ।

(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘ତପୋବଳେନ ଛାତ୍ରସ୍ୟ ଜୀବନଂ ସଫଳ ତୃତମ୍’ – ଇତି ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ।

अनुच्छेद – ७

जीवने प्रतिपदं विज्ञानस्य उपयोगिता अनुभूयते । विज्ञानस्य चमत्कारान् दृष्ट्वा वयं विस्मिताः । सर्वेषु क्षेत्रेषु विज्ञानस्य प्रयोगाः उपकाराः च दृश्यन्ते । विज्ञानवलेन विश्वम् एकनीडं भवति । व्योमयानेन स्वल्पकालमध्ये देशाद् देशान्तरं गन्तुं पारयामः । सरितः, पर्वताः, सागराः नभः च मनुष्याणां मध्ये सम्बन्धस्थापने प्रतिवन्धकं न उत्पादयन्ति । उपग्रहचित्रेण महाकाशस्य ग्रहाणां नक्षत्राणां पृथिव्याश्च अज्ञाततत्त्वानि ज्ञायन्ते । अन्तर्जालव्यवस्थाया मुहूर्तं संयोगः स्थापितः भवति । विद्युतः उपयोगः वहुविधेषु क्षेत्रेषु जीवनं सुखमयं करोति । विज्ञानस्य उपयोगनिमित्तं शिल्पायतननि स्थपितानि भवन्ति । तदर्थं कृषिक्षेत्राणां वनानां च उच्छेदः क्रियते । शिल्पायतननिर्गतैः दूषितैः पदार्थैः परिवेशः प्रदूषितः भवति । जले, स्थले, अन्तरिक्षे वायुमण्डले च सर्वत्र प्रदूषणस्य दुष्प्रभावः अनुभूयते । जीवनं क्रमशः शङ्काग्रस्तं भवति । विज्ञानस्य समुन्नत्या सह परिवेशः सुरक्षितः भवति चेत् विश्वस्य सौन्दर्यं संरक्षितं स्थात् ।

न विज्ञानसमो वन्धुर्जीवनस्य सुरक्षणे ।
अयथार्थप्रयोगे तु विनाशको रिपुर्भवेत् ॥

संक्षेपेण उत्तरं लिखत –

(क) वयं कथं विस्मिताः ?
Answer:
ବିଜ୍ଞାନସ୍ୟ ଚମତ୍କାରାନ୍ ଦୃଷ୍ଟା ବୟଂ ବିସ୍ମିତଃ ।

(ख) कथं विश्वम् एकनीड़ं भवति ?
Answer:
ବିଜ୍ଞାନବଳେନ ବିଶ୍ବମ୍ ଏକନୀତଂ ଭବତି ।

CHSE Odisha Class 11 Sanskrit Grammar अनुच्छेदभागः

(ग) मनुष्याणां सम्बन्धस्थापने के प्रतिबन्धकं नोत्पादयन्ति ?
Answer:
ସରିତଃ ପର୍ବତଃ ସାଗରା ନଭଃ ଚ ମନୁଷ୍ୟାଣଂ ସମ୍ବନ୍ଧସ୍ଥାପନେ ପ୍ରତିବନ୍ଧକଂ ନୋତ୍ପାଦୟନ୍ତି ।

(घ) उपग्रहचित्रेण को लाभो भवति ?
Answer:
ଉପଗ୍ରହଚିତ୍ରେଣ ମହାକାଶସ୍ୟ ଗ୍ରହାଣଂ ନକ୍ଷତ୍ରାଣା ପୃଥିବ୍ୟାଶ୍ଚ ଅଜ୍ଞାତତ୍ତ୍ଵାନି ଜ୍ଞାୟନ୍ତେ ।

(ङ) अन्तजलब्यवस्थया को लाभो भवति ?
Answer:
ଅନ୍ତର୍ଜାଲବ୍ୟବସ୍ଥୟା ସୁଦୁର୍ତ୍ତଂ ସଂଯୋଗ ସ୍ଥାପିତଃ ଭବତି ।

(च) विद्युत: उपयोगः किं करोति ?
Answer:
ବିଦ୍ୟୁତଃ ଉପଯୋଗୀ ବହୁବିଧେଷୁ କ୍ଷେତ୍ରେଷୁ ଜୀବନଂ ସୁଖମୟଂ କରୋତି ।

(छ) शिल्पायतनानि कथं स्थापितानि भवन्ति ?
Answer:
ବିଜ୍ଞାନସ୍ୟ ଉପଯୋଗନିମିତ୍ତ ଶିଵାୟତନାନି ସ୍ଥାପିତାନି ଭବନ୍ତି ।

(ज) परिवेशः कथं प्रदूषितः भवति ?
Answer:
ଶିଳ୍ପାୟତନନିର୍ଗତଃ ଦୂଷିତଃ ପଦାର୍ଥେ ପରିବେଶଃ ପ୍ରଦୂଷିତଃ ଭବତି ।

(झ) विश्वस्य सौन्दर्यं कथं सुरक्षितं स्यात् ?
Answer:
ବିଜ୍ଞାନସ୍ୟ ସମୁନ୍ନତ୍ୟା ସହ ପରିବେଶଃ ସୁରକ୍ଷିତଃ ଭବତି ଚେତ୍ ବିଶ୍ୱସ୍ୟ ସୌନ୍ଦର୍ଯ୍ୟ ସୁରକ୍ଷିତଂ ସ୍ୟାତ୍ ।

(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘ନ ବିଜ୍ଞାନସମୋ ବନ୍ଧୁର୍ଜୀବନସ୍ୟ ସୁରକ୍ଷଣେ, ଅଯଥାର୍ଥପ୍ରୟୋଗେ ତୁ ବିନାଶକୋ ରିପୁର୍ଭବେତ୍’ – ଇତି ନୀତିଶିକ୍ଷା ଅତ୍ର ଲଭ୍ୟତେ ।

अनुच्छेद – ८

शरीरस्य सुरक्षार्थं करौ, चरणौ, नयने, कर्णौ, मुखम्, अन्ये च अवयवाः उपकारं साधयन्ति । तेषां यत्नेन शरीरं पुष्टिं प्राप्नोति । एकदा स्वस्वगौरवप्रदर्शनार्थं ते विवादं कृतवन्तः । पादाभ्यां विना कोऽपि पदमपि चलितुं न प्रभवति । नयने विना न किञ्चिद् दृश्यते । नासिकां विना श्वासक्रिया न भवति । कर्णाभ्यां विना शब्दश्रवणं न सम्भवति । कराभ्यां विना कार्यसम्पादनं दुष्करम् । तत्र विवादकाले मुखेन उक्तम् – विवादेन अलम् । सर्वे अवयवाः स्वस्वकार्याणि कुर्वन्ति ।

एकं तु अङ्गं सर्वेषाम् अङ्गानां यत्नेन पुष्टं भवति स्वयं न किञ्चित् करोति । तत् शरीरस्य भारं वर्धयति । अत एव तस्य उदरस्य कृते आहारं न दास्यामः । एवम् आहारं विना पञ्चषाः दिवसाः व्यतीताः । सर्वे अवयवाः क्रमशः दुर्बलाः असमर्थाश्च जाताः । उदरस्य महत्त्वं तैः साक्षादनुभूतम् । उदरम् सदैव कर्मतत्परम् । सर्वेषाम् अङ्गानां सहयोगेन उदरम् अन्नं प्राप्नोति । तेन पुष्टम् उदरं भुक्तस्य अन्नस्य पाकेन रसनिर्माणं कृत्वा सर्वेषु अङ्गेषु शक्ति सञ्चारयति । एवम् उदरस्य महत्त्वमनुभूय सर्वे अवयवाः .: आत्मश्लाघां परित्यज्य स्वस्वकर्मसु पूर्ववद् व्यापृताः अभवन् ।

अतः कथ्यते – असंहता विनश्यन्ति समेधिताः सुसंहताः ।

संक्षेपेण उत्तरं लिखत –

(क) केषां यत्नेन शरीरं पुष्टिं प्राप्नोति ?
Answer:
ଅବୟବାନାଂ ଯତ୍ନନ ଶରୀରଂ ପୁଷ୍ଟି ପ୍ରାଷ୍ଟୋତି ।

(ख) अवयवाः कथं विवादं कृतवन्तः ?
Answer:
ସ୍ୱ ସ୍ୱ ଗୌରବପ୍ରଦର୍ଶନାର୍ଥମ୍ ଅବୟବା ବିବାଦଂ କୃତବନ୍ତଃ ।

(ग) शरीरस्य अङ्गानां कार्याणि वर्णयत ?
Answer:
ପାଦାଭିଂ ଚଳନଂ, ନୟନାଭ୍ୟ ଦର୍ଶନଂ ନାସିକୟା ଶ୍ଵାସକ୍ରିୟା, କଣ୍ଠଭ୍ୟ ଶବ୍ଦଶ୍ରବଣଂ, କରାଭ୍ୟଂ କାର୍ଯ୍ୟସମ୍ପାଦନଂ ଚାଦି ଶରୀରସ୍ୟ ଅଙ୍ଗାନାଂ କାର୍ଯ୍ୟାଣି ଭବନ୍ତି ।

(घ) नासिकया कः उपकारः भवति ?
Answer:
ନାସିକୟା ଶ୍ଵାସକ୍ରିୟା ସମ୍ଭବତି ।

(ङ) विवादकाले मुखेन किंमुक्तम् ?
Answer:
ବିବାଦକାଳେ ମୁଖେନ ଉକ୍ତମ୍ – ବିବାଦେନ ଅଳମ୍ । ସର୍ବେ ଅବୟବ ସ୍ବସ୍ୱ କାର୍ଯ୍ୟାଣି କୁର୍ବନ୍ତି, ଏବଂ ତୁ ଉଦରଂ ସର୍ବେଷାମ୍ ଅଙ୍ଗାନାଂ ଯତ୍ନନ ପୁଙ୍ଖ ଭବତି ସ୍ବୟଂ ନ କିଞ୍ଚିତ୍ କରୋତି କେବଳଂ ଶରୀରସ୍ୟ ଭାରଂ ବର୍ଧୟତି, ଅତଏବ ତସ୍ୟ ଉଦରସ୍ୟ କୃତେ ଆହାରଂ ନ ଦାସ୍ୟାମଃ ।

(च) आहारं विना किं जातम् ?
Answer:
ଆହାରଂ ବିନା ସର୍ବେ ଅବୟବାଃ କ୍ରମଶଃ ଦୁର୍ବଳାଃ ଅସମର୍ଥାଶ୍ଚ ଜାତାଃ ।

(छ) आहारं विना कति दिवसाः व्यतीताः ?
Answer:
ଆହାରଂ ବିନା ପଞ୍ଚଷା ଦିବସା ବ୍ୟତୀତଃ ।

(ज) अङ्गेषु उदरं कथं शक्तिं सञ्चारयति ?
Answer:
ଉଦରଂ ଭୁକ୍ତସ୍ୟ ଅନ୍ତସ୍ୟ ପାକେନ ରସନିର୍ମାଣଂ କୃତ୍ୱା ସର୍ବେଷୁ ଅଙ୍ଗେଷୁ ଶକ୍ତି ସଞ୍ଚାରୟତି ।

(झ) उदरस्य महत्त्वं ज्ञात्वा अवयवाः किं कृतवन्त: ?
Answer:
ଉଦରସ୍ୟ ମହତ୍ତ୍ୱ ଜ୍ଞାତ୍ମା ସର୍ବେ ଅବୟବାଃ ଆତ୍ମଣ୍ଡାଘାଂ ପରିତ୍ୟଜ୍ୟ ସ୍ୱ ସ୍ୱ କର୍ମସୁ ପୂର୍ବବତ୍ ବ୍ୟାପୃତାଃ ଅଭବନ୍ ।

(ञ) अत्र का नीतिशिक्षा लभ्यते ?
Answer:
‘‘ ଅସଂହତଃ ବିନଶ୍ୟନ୍ତି ସମେଧ୍ୱ ସୁସଂହତା’’- ଇତି ନୀତିଶିକ୍ଷା ଅତ୍ର ଲଭ୍ୟତେ ।

Leave a Comment