CHSE Odisha Class 12 Sanskrit Grammar ଅନୁଚ୍ଛେଦଭାଗ

Odisha State Board CHSE Odisha Class 12 Sanskrit Solutions Grammar ଅନୁଚ୍ଛେଦଭାଗ Textbook Exercise Questions and Answers.

CHSE Odisha Class 12 Sanskrit Grammar ଅନୁଚ୍ଛେଦଭାଗ Question Answer

ଅନୁଚ୍ଛେଦ – ୯

देवाः, मानवाः दानवाः च प्रजापतेः पुत्राः । एकदा ते पितरं प्रजापतिम् उपसृत्य प्रार्थयामासुः । भगवन्, अस्मभ्यम् उपदेशं देहि । प्रजापतिः ‘द’ इति त्रिवारं सूत्ररूपेण उच्चारितवान् । एतेन ते सन्तुष्टाः । देवाः उपदेशसूत्रं ज्ञातवन्तः । ते स्वर्गे सुखरताः विलासप्रियाः । तेषां कृते आत्मनिग्रहः आवश्यकः । ददाम्यत इन्द्रियदमनं कुरुत इत्यर्थं ते गृहीतवन्तः । मानवा: स्वार्थपराः दानाविमुखाः । तेषां निमित्तं दानम् प्रयोजनीयम् । अतः, द दत्त । दानादिना परोपकारं कुरुत इत्यर्थं ते अवगतवन्तः । दानवाः निष्ठुराः हिंसापरायणाः । तदर्थं दया हि परमो धर्मः । अतः, द – दयध्वम् – इत्यर्थं ते ज्ञातवन्तः । प्रजापतेः वाणी द-द-द इति निर्गता । दाम्यत, दत्त, दयध्वम् – इति नीतिवाणी गगने गुञ्जन्ती अमूल्यं जीवनादर्शम् उपदिशति । स्वार्थात्मिका प्रवृत्तिर्हि निवृत्तिस्तु परा मता ।

प्रश्नाः
१ । एकेन वाक्येन उत्तरं लिखत ।
(क) प्रजापतेः के पुत्राः ?
(ख) प्रजापतिपुत्राः किं प्रार्थयामासुः ?
(ग) प्रजापतिः कीदृशम् आशीर्वादं दत्तवान् ?
(घ) प्रथम ‘द’ स्य कः अर्थः ?
(ङ) द्वितीय ‘द’स्य कम् अर्थं मानवाः ज्ञातवन्तः ?
(च) अत्र का नीतिशिक्षा लभ्यते ?
(छ) प्रजापतिः कं वर्णं त्रिवारम् उच्चारितवान् ?
ଉତ୍ତର :
(କ) ଦେବାଃ, ମାନବାଃ ଦାନବାଃ ଚ ପ୍ରଜାପତଃ ପୁତ୍ରାଃ ।
(ଖ) ପ୍ରତାପତିପୁତ୍ରା ‘ଭଗବାନ୍, ଅସ୍ମଭ୍ୟମ୍ ଉପଦେଶଂ ଦେହି ‘ – ଇତି ପିତରଂ ପ୍ରଜାପତଂ ପ୍ରାର୍ଥୟାମାସୁ ।
(ଗ) ପ୍ରଜାପତିଃ ‘ଦ’ ଇତି ତ୍ରିବାରଂ ସୂତ୍ରରୂପେଣ ଆଶୀର୍ବାଦଂ ଦତ୍ତବାନ୍ ।
(ଘ) ପ୍ରଥମ ‘ଦ’ ଇତି ଅସ୍ୟ ଅର୍ଥ ଦାମ୍ୟତ ଇନ୍ଦ୍ରିୟ ଦମନଂ କୁରୁତ ।
(ଙ) ଦ୍ବିତୀୟ ‘ଦ’ ଇତି ଅସ୍ୟ ଦାନାଦିନା ପରୋପକାରଂ କୁରୁତ୍ୱ ଇତ୍ୟର୍ଥୀ ମାନବାଃ ଜ୍ଞାତବନ୍ତଃ ।
(ଚ) ଅତ୍ର ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ଯତ୍ – ସ୍ଵାର୍ଥାମ୍ବିକା ପ୍ରବୃଭିହିଁ ନିବୃତ୍ତିସ୍ତୁ ପରା ମତା ।’
(ଛ) ପ୍ରଜାପତିଃ ଦ ଇତି ତ୍ରିବାରମ୍ ଉଚ୍ଚାରିତବାନ୍ ।

CHSE Odisha Class 12 Sanskrit Grammar ଅନୁଚ୍ଛେଦଭାଗ

ଅନୁଚ୍ଛେଦ – ୧୦

एकस्मिन् तपोवने कश्चिद् ऋषिः आसीत् । तस्य अनेके शिष्याः । कदाचिद् गुरुः उपदिष्टवान् । सर्वप्राणिषु भगवान् अस्ति । अतः समभावः सर्वत्र दर्शनीयः । एकदा कश्चित् शिष्यः मार्गे गच्छति स्म । एकः मदोन्मत्तः गजः आगच्छति । ‘अपसर अपसर’ इति कोलाहलः श्रुतः । स शिष्यः चिन्तितवान् – गजः भगवतस्वरूपः, अतः धावनेन किम् ? गजोपरि हस्तिपकः ‘शीघ्रं धाव’ इति निर्देशं कृतवान् । किन्तु शिष्यः अविचलितः तत्र स्थितः । गजः शुण्ड्या शिष्यम् उत्क्षिप्य दूरे निक्षिप्तवान् । शिष्यः आहतः चेतनाहीनः जातः । तस्य सहपाठिनः तम् नीत्वा उपचारं कृतवन्तः ।

शिष्यः स्वस्थः सन् गुरुं पृच्छति – गुरो ! गजः भगवतस्वरूपः, स कथम् इत्थं कृतवान् ? गुरुः पृष्ठवान् – हस्तिपकः अपि भगवतस्वरूपः । तस्य वचनं कथं न श्रुतम् ? स च कथितवान्- वत्स ! सर्वजलं न गङ्गाजलम् । समुद्र – जलम् अपि जलं किन्तु न पानयोग्यम् । अतएव सज्जनः असज्जनः इति भेदः अस्ति । अतः तद्भेदं ज्ञात्वा एव कार्यं सम्पादनीयम् । ज्ञानं भारः क्रियां विना ।

प्रश्नाः
१ । एकेन वाक्येन उत्तरं लिखत ।
(क) गुरुः शिष्यान् किम् उपदिष्टवान् ?
(ख) शिष्यः धावनार्थं कथं विमुखाः जातः ?
(ग) गंजः शिष्यस्य कां दशां कृतवान् ?
(घ) संज्ञां प्राप्य शिष्यः गुरुं किं पृष्ठवान् ?
(ङ) गुरुः कीदृशम् उत्तरं दत्तवान् ?
(च) मार्गे कीदृशः गजः आगतवान् ?
(छ) अन्ये शिष्याः आहतस्य शिष्यस्य किं कृतवन्तः ?
ଉତ୍ତର :
(କ) ଗୁରୁ ଶିଷ୍ୟାନ୍ ଉପଦିଷ୍ଟବାନ୍ – ସର୍ବପ୍ରାଣିଷ୍ଣୁ ଭଗବାନ୍ ଅସ୍ଥି । ଅତଃ ସମଭାବ ସର୍ବତ୍ର ଦର୍ଶନୀୟ ।
(ଖ) ସ ଶିଷ୍ୟ ଚିତବାନ୍ – ଗଜଃ ଭଗବତସ୍ୱରୂପଃ, ଅତଃ ଧାବନାର୍ଥୀ ଡଃ ବିମୁଖ ଜାତଃ ।
(ଗ) ଗଜଃ ଶୁଶ୍ୟା ଶିଷ୍ୟମ୍ ଉତ୍‌କ୍ଷିପ୍ୟ ଦୂରେ ନିକ୍ଷିପ୍ତବାନ୍, ଯେନ ସ ଆହତଃ ଚେତନାହୀନଃ ଜାତଃ ।
(ଘ) ସଂଜ୍ଞା ପ୍ରାପ୍ୟ ଶିଷ୍ୟ ଗୁରୁ – ପୃଷ୍ଟବାନ୍ ଗୁରେ ! ଭଗବତଃସ୍ୱରୂପ, ସ କଥମ୍ ଇଡିଂ କୃତବାନ୍ ।
(ଙ) ଉତ୍ତରଣ ଗୁରୁ ଶିଷ୍ୟ ପୃଷ୍ଟବାନ୍ – ହସ୍ତପକଃ ଅପି ଭଗବତସ୍ଵରୂପଃ, ପରନ୍ତୁ ତସ୍ୟ ବଚନଂ କଲଂ ନ ଶ୍ରୁତମ୍ ?
(ଚ) ମାର୍ରେ ଏକ ମଦୋନ୍ଵିତଃ ଗଜଃ ଆଗତବାନ୍ ।
(ଛ) ଅନ୍ୟ ଶିଷ୍ୟ ଆହତସ୍ୟ ଶିଷ୍ୟସ୍ୟ ଉପଚାରଂ କୃତବନ୍ତଃ ।

ଅନୁଚ୍ଛେଦ – ୧୧

पुरा कश्चित् चित्रकलाप्रियः नृपः आसीत् । सः कलाकारान् सम्मानयति स्म । एकदा द्वौ चित्रकरौ आगतौ । एकः कथितवान् – अहं महाभारतचित्रं करोमि । तदर्थं दशवर्षाणि उपेक्षितानि । द्वितीयः कथितवान् – अहं गुप्तं किमपि चित्रं रचयामि । तदर्थम् अनुमतिः दीयते चेत् स्वकलाम् अन्ते दर्शयामि । तत्र भित्तिद्वयं परस्परम् अभिमुखम् अस्ति । एकस्यां प्रथमः महाभारतचित्रं करोतु । द्वितीयः अपरत्र लिखतु इति राजादेशः आसीत् । एवं दशवर्षाणि व्यतीतानि । चित्रोन्मोचनस्य कालः आगतः । पूर्वम् राजा प्रथमस्य चीत्रं दृष्टवान् । स महाभारतस्य चित्रं विलोक्य चमत्कृतः । अद्भुतां कलां प्रशंसितवान् ।

द्वितीयः राजसमिपम् आगत्य उक्तवान् – महाराज ! मम चित्रमपि सम्पन्नम् । जवनिकाम् अपसारयतु भवान् । तत्रापि प्रथमस्य चित्रस्य अविकलं रूपं दृश्यते । कोऽपि भेदः न ज्ञायते । राजा कारणं पृष्टवान् । द्वितीय: चित्रकरः विनीतं निवेदितवान्, महाराज ! न मया चित्रं लिखितम् । केवलं दशवर्षाणि भित्तेः संस्कारः कृतः । तेन भित्तिः दर्पण इव दृश्यते । यत्र चित्रम् अविकलं प्रतिफलितं दृश्यते । राजा उभयोः कलाकारयोः पटुतां विलोक्य पारितोषिकं दत्तवान् । भित्तिः यथा निर्मला तथैव मनः निर्मलं चेत् तत्र आदर्शपुरुषाणां चरितानि अपि प्रतिफलितानि भविष्यन्ति ।

प्रश्ना:
एकेन वाक्येन उत्तरं लिखत ।
(क) प्रथम : चित्रकरः किं कथितवान् ?
(ख) द्वितीय: चित्रकरः किं निवेदितवान् ?
(ग) द्वितीयस्य कीदृशीं कलां राजा दृष्टवान् ?
(घ) द्वितीयः चित्रकरः किं कृतवान् ?
(ङ) अत्र का नीतिशिक्षा लभ्यते ?
(च) पुरा कीदृशः नृपः आसीत् ?
(छ) चित्रसम्पादने कति वर्षाणि व्यतीतानि ?
ଉତ୍ତର :
(କ) ପ୍ରଥମଃ ଚିତ୍ରକରଃ କଥ୍ତବାନ୍ – ଅହଂ ମହାଭାରତଚିତ୍ର କରୋମି, ତଦର୍ଥ ଦଶବର୍ଷାଣି ଅପେକ୍ଷିତାନି ।
(ଖ) ଦ୍ବିତୀୟତଃ ଚିତ୍ରକର ନିବେଦିତବାନ୍ – ଅହଂ ଗୁପ୍ତ କିମପି ଚିତ୍ର ରଚୟାମି, ତଦର୍ଥମ୍ ଅନୁମତଃ ଦୀୟତେ ଚେତ୍ ସ୍ଵକଳାମ୍ ଅନ୍ତେ ଦର୍ଶୟାମି ।
(ଗ) ଦ୍ବିତୀୟ ଚିତ୍ରକରସ୍ୟ ପ୍ରଥମଚିତ୍ରସ୍ୟ ଅବିକଳଂ ରୂପଂ ରାଜା ଦୃଷ୍ଟବାନ୍ ।
(ଘ) ଦ୍ବିତୀୟ ଚିତ୍ରକରଃ ଚିତ୍ର ନ ଲିଖ୍ତବାନ୍; କେବଳଂ ଦଶବର୍ଷାଣି ଭିତ୍ତେ ସଂସ୍କାରଃ କୃତବାନ୍ ।
(ଙ) ଅତ୍ର ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ଯତ୍ – ଭିଭିଂ ଯଥା ଚରିତାନି ଅପି ପ୍ରତିଫଳିତାନି ଭବିଷ୍ୟନ୍ତ ।
(ଚ) ପୁରା କଶ୍ଚିତ୍ ଚିତ୍ରକଳାପ୍ରିୟ ନୃପଃ ଆସୀ ।
(ଛ) ଚିତ୍ର ସମ୍ପାଦନେ ଦଶବର୍ଷାଣି ବ୍ୟତୀତାନୀ ।

ଅନୁଚ୍ଛେଦ – ୧୨

एकदा कश्चिद् वणिक् व्यापारनिमित्तम् उष्ट्रेण यात्रां कृतवान् । एवं मार्गे गमनकाले रात्रिः अभवत् । ग्रामः दूरे आसीत् । किमपि आश्रयस्थलं न प्राप्तवान् । रात्रियापनार्थं स स्वशिबिरं स्थापितवान् ।

समीपस्थे स्कम्भे उष्ट्रस्य बन्धनं कृतवान् । रात्रौ आहारं कृत्वा निद्रां गतवान् । गभीररात्रौ शीतं प्रबलमभवत् । उष्ट्रः शीतम् असहमानः स्वामिनं प्रार्थयमास – स्वामिन्, शीतम् असह्यम् । शिबिरस्य कोणे स्वमुखं स्थापयामि । कृपां करोतु भवान् । दयालुः स्वामी अनुमतिं दत्तवान् । अनन्तरं ग्रीवाप्रवेशया अनुमतिं याचितवान् । अनुमतिः प्राप्ता । ततः स्वपादप्रवेशार्थम् उष्ट्रः प्रार्थितवान् । एवं उष्ट्रः क्रमशः सकलं शरीरं तत्र प्रावेशयत् । वहिर्गमनाय स्वामिनं निर्दिष्टवान् यतः तत्र द्वयोः कृते स्थानं नासीत् । कुण्ठितं स्वामिनं विलोक्य उष्ट्रः तं पादेन ताड़यित्वा वहिष्कृतवान् । संचेतनो वणिधु चिन्तयति- आदौ एव दुर्जनः दूरे स्थापनीयः नोचेत् विपत्तिः आगमिष्यति ।

प्रश्ना:
एकेन वाक्येन उत्तरं लिखत ।
(क) गमनकाले रात्रौ वणिक् किं कृतवान् ?
(ख) उष्ट्रबन्धनानन्तरं वणिक् किं कृतवान् ?
(ग) प्रथमम् उष्ट्रः स्वामिनं किं प्रार्थितवान् ?
(घ) मुखप्रवेशानन्तरम् उष्ट्रः किं कृतवान् ?
(ङ) क्रमशः उष्ट्रः किं कृतवान् ?
(च) वणिक् केन यात्रां कृतवान् ?
(छ) कुत्र वणिक् उष्ट्रस्य बन्धनं कृतवान् ?
ଉତ୍ତର :
(କ) ଗମନକାଳେ ରାତ୍ରୈ ବଣିକ୍ ରାତ୍ରିଯାପନାର୍ଥୀ ସ୍ୱଶିବିରଂ ସ୍ଥାପିତବାନ୍ ।
(ଖ) ଉଷ୍ଟ୍ରବନ୍ଧନାନ୍ତରଂ ବଣିକ୍ ରାତ୍ରୈ ଆହାରଂ କୃତ୍ୱା ନିଦ୍ରାଗତବାନ୍ ।
(ଗ) ପ୍ରଥମମ୍ ଉଷ୍ଟ୍ରୀ ଶୀତମ୍ ଅସହମାନଃ ସ୍ଵାମିନଂ ପ୍ରାର୍ଥୟାମାସ – ସ୍ବାମିନ୍, ଶୀତମ୍ ଅସହ୍ୟମ୍, ଶିବିରସ୍ୟ କୋଣେ କୃପୟା ସ୍ଵମୁଖ୍ୟ ସ୍ଥାପନାର୍ଥମ୍ ଅନୁମତଂ ଦଦାତୁ ।
(ଘ) ମୁଖ ପ୍ରବେଶାନନ୍ତରମ୍ ଉଷ୍ଟ୍ରୀ ଗ୍ରୀବାପ୍ରବେଶାୟ ଅନୁମତି ଯାଚିତବାନ୍ ।
(ଙ) ଉଷ୍ଟ୍ର କ୍ରମଶଃ ସକଳଂ ଶରୀରଂ ଶିବିରମଧ୍ୟ ପ୍ରାବେଶୟତ୍ ।
(ଚ) ବଣିକ୍ ଉଷ୍ଟେଣ ଯାତ୍ରା କୃତବାନ୍ ।
(ଛ) ବଣିକ୍ ସ୍କମ୍ଭେ ଉଷ୍ଟ୍ରସ୍ୟ ବନ୍ଧନଂ କୃତବାନ୍ ।

CHSE Odisha Class 12 Sanskrit Grammar ଅନୁଚ୍ଛେଦଭାଗ

ଅନୁଚ୍ଛେଦ – ୧୩

कस्मिंश्चिदधिष्ठाने देवशमी इति जनः प्रतिवसति स्म । तस्य भार्या सुतश्च आस्ताम् । तस्य गृहे नकुलशिशुः अपि आसीत् । सुतंवत्सला माता सुतेन सह नकुलम् अपि पोषयामास । एकदा सा जलकुम्भम् आदाय जलार्थं तडागं गतवती । सा गृहरक्षणार्थं देवशर्मााणम् उक्तवती । देवशर्मा निमन्त्रणम् आसाद्य सत्वरं निर्गतः । अत्रान्तरे दैववशात् कृष्णसर्पो विलान्निष्क्रान्तः । नकुलशिशुः भ्रातुः रक्षार्थं सर्पेण सह युद्धं कृत्वा तं खण्डशः कृतवान् ।

माता तड़ागान् आगत्य नकुलशिशुं रुधिरक्लिन्नमुखं विलोक्य शङ्कितचित्ता । अनेन दुरात्मना मे सुतो भक्षितः । इति विचिन्त्य कोपात् तस्योपरि तं जलकुम्भं निक्षिप्तवती । गृहाभ्यन्तरम् आगत्य सुतं सुप्तं दृष्टवती । समीपे कृष्णसर्पं खण्डशः कृतम् अवलोक्य पुत्रकल्पनकुलस्य वधशोकेन आत्माशिरो वक्षः स्थलं च ताडितवती । अतः सुष्षूच्यते अपरीक्ष्य न कर्त्तव्यम् । अपि च सहसा विदधीत न क्रियाम् ।

प्रश्ना:
एकेन वाक्येन उत्तरं लिखत ।
(क) देवशर्मणः गृहे के आसन् ?
(ख) देवशर्मणः भार्या कस्य कस्य पोषणं कृतवती ?
(ग) देवशर्मपत्नी तडागं कथं गतवती ?
(घ) नकुलशिशुः देवशर्मणः पुत्रं कथं रक्षितवान् ?
(ङ) देवशर्मभार्या नकुलशिशुं दृष्ट्वा किं कृतवती ?
(च) सा कथं शोचनां कृतवती ?
(छ) अन का नीतिशिक्षा लभ्यते ?
ଉତ୍ତର :
(କ) ଦେବଶର୍ମଶଃ ଗୃହେ ତସ୍ୟ ଭାର୍ଯ୍ୟା, ସୁତଃ ନକୁଳଶିଶୁ ଚ ଆସନ୍ ।
(ଖ) ଦେବଶର୍ମଶଃ ଭାର୍ଯ୍ୟା ସୁତେନ ସହ ନକୁଳମ୍ ଅପି ପୋଷଣଂ କୃତବତୀ ।
(ଗ) ଦେବଶର୍ମପତ୍ନୀ ତଡ଼ାଗଂ ଜଳାର୍ଥୀ ଗତବତୀ ।
(ଘ) ନକୁଳଶିଶୁ ସର୍ପଣ ସହ ଯୁଦ୍ଧ କୃତାଂ ତଂ ଖଣ୍ଡଶଃ କୃତବାନ୍ ଦେବଶର୍ମଶଃ ପୁନଃ ରକ୍ଷିତବାନ୍ ଚ ।
(ଙ) ଦେବଶର୍ମଭାର୍ଯ୍ୟା ନକୁଳଶିଶୋ ରୁଧକ୍ଲିନ୍ନମୁଖ୍ୟ ଦୃଷ୍ଟା ଶଙ୍କିତଚିତ୍ତା ଅନେନ ଦୁରାତ୍ମନା ମେ ସୁତଃ ଭକ୍ଷିତଃ ଇତି ବିଚିତ୍ୟ କୋପାତ୍ର ତସ୍ୟାପରି ତଂ ଜଳକୁମ୍ଭ ନିକ୍ଷିପ୍ତବତୀ ।
(ଚ) ଗୃହାଭ୍ୟନ୍ତରେ ସୁତଂ ସୁପ୍ତ ଦୃଷ୍ଟା ସମୀପେ କୃଷ୍ଣସପିଂ ଖଣ୍ଡଶଃ କୃତମ୍ ଅବଲୋକ୍ୟ ପୁତ୍ରକଳ୍ପ ନକୁଳସ୍ୟ ବଧଶୋକେନ ଆତ୍ମଶିରୋ ବୟଃସ୍ଥଳଂ ଚ ତାଡ଼ୟିତ୍ଵ ସା ଶୋଚନା କୃତବତୀ ।
(ଛ) ଅତ୍ର ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ଯତ୍ – ‘ଅପରୀକ୍ଷ୍ୟ ନ କର୍ତ୍ତବ୍ୟମ୍ ‘ , ଅପିଚ ସହସା ବିଦଧୀତ ନ କ୍ରିୟାମ୍ ।

ଅନୁଚ୍ଛେଦ – ୧୪

सर्वे मानवाः न समाऩाः । केचन कुटिला : दुर्जनाः । केचन सरलाः सज्जनाः । मानवस्य यथार्थदृष्टेः अभावेन सत्प्रकृतयः तथा न प्रतीयन्ते । दुर्जनाः अपि मध्यारूपम् अभिनयन्तः सरलस्वभावाः विभासन्ते । तस्मात् आपातप्रतीयमानं रूपं न सहसा विश्वसनीयम् । कस्यापि विषये विना विवेकं मतं न पोषणीयम् । एकदा कश्चित् साधुः भिक्षासंग्रहार्थं कमपि ग्रामं गच्छति स्म । कस्मिंश्चिद् गोचरे भ्रमतः तस्य दृष्टिपथं कोऽपि मेषः आगतः ।

विचित्रवेषं साधुं विलोक्य भृशं कुपितः स मस्तकम् अवनमयन् प्रचण्डघाताय कतिचित्पदानि पश्चाद् गतवान् । साधुः तस्य ईदृशं व्यवहारं दृष्ट्वा व्यचारयत् – अहो साधुस्वभावः शिष्टश्च अयं प्राणी । पुण्यनिधिं मां दृष्ट्वा एव गुणज्ञः अयम् अभिवादनाय स्वमस्तकम् अवनमयति । तस्मिन्नेव क्षणे तं प्रचण्डम् अभ्यसरत् मेषः । एकेनैव मेषमुण्डाघातेन साधुः भूमौ अलुठत् । अपात्रेषु उञ्चमतपोषणं दुर्गतिकारणमेव ।

प्रश्ना:
एकेन वाक्येन उत्तरं दत्त ।
( क ) मानवाः कीदृशाः सन्ति ?
(ख) सत्प्रकृतयः तथा कथं न प्रतीयन्ते ?
(ग) कीदृशं रूपं सहसा न विश्वसनीयम् ?
(घ) मेषः साधोः दृष्टिपथं कथम् आगतः ?
(ङ) साधुं विलोक्य मेषः कीदृशीं प्रतिक्रियां प्रदर्शितवान् ?
(च) के मिथ्यारूपम् अभिनयन्ति ?
(छ) किं रूपं सहसा न विश्वसनीयम् ?
ଉତ୍ତର :
(କ) ସର୍ବେ ମାନବାଃ ନ ସମାନଃ, କେଚନ କୁଟିଳା ଦୁର୍ଜନାଃ କେଚନ ସରଳା ସଜନାଃ ଚ ସନ୍ତି ।
(ଖ) ମାନବସ୍ୟ ଯଥାର୍ଥ ଦୃଷ୍ଟି ଅଭାବେନ ସତ୍ତ୍ଵେ ପ୍ରକୃତୟଃ ତଥା ନ ପ୍ରତୀୟନ୍ତେ ।
(ଗ) ଆପତ ପ୍ରତୀୟମାନଂ ରୂପଂ ସହସା ନ ବିଶ୍ବସନୀୟମ୍ ।
(ଘ) କଟିଂଶ୍ଚିତ୍ ଗୋଚରେ ଭ୍ରମତଃ ସାଧୋ ଦୃଷ୍ଟିପଥ୍ୟ କୋଽପି ମେଷ ଆଗତଃ ।
(ଙ) ସାଧୁ ବିଲୋକ୍ୟ ଭୃଶଂ କୁପିତଃ ସ ମେଷ ମସ୍ତକମ୍ ଅବନମୟନ୍ ପ୍ରଚଣ୍ଡଘାତାୟ କତିଚିତ୍ ପଦାନି ପଶ୍ଚାତ୍ ଗତବାନ୍ ।
(ଚ) ଦୁର୍ଜନା ମିଥ୍ୟାରୂପମ୍ ଅଭିନୟନ୍ତ ।
(ଛ) ଆପାତପ୍ରତୀୟମାନଂ ରୂପଂ ସହସା ନ ବିଶ୍ଵସନୀୟମ୍ ।

ଅନୁଚ୍ଛେଦ – ୧୫

कस्मिंश्चिद् राज्ये महेन्द्रो नाम भूपतिः आसीत् । स न्यायशीलः उदारः च । एकदा स मन्त्रिभिः सह राज्यस्य परिक्रमां करोति स्म । तत्र स दृष्टवान् यत् कश्चिद् वृद्धः माली उपवने क्षुद्रम् आम्रतरुं रोपयति । राजा तद् उपवनं गतवान् । तं मालिनं पृष्टवान् – किं त्वम् अत्र सेवकः अथवा स्वामी । माली उक्तवान् – नाहं कुत्र सेवारतः । इदम् उपवनं मम पूर्वजानां पितृपितामहानाम् । राजा अवदत् – किं त्वं चिन्तयसि, अस्य वृक्षस्य फलभक्षणस्य त्वं जीविष्यसि ?

आम्रवृक्षः महता कालेन फलम् ददाति इति प्रसिद्धम् । वृद्धमाली नरपतेः वचनं श्रुत्वा अकथयत् – अहं येभ्यः वृक्षेभ्यः फलानि आस्वादयामि ते वृक्षाः न मया रोपिताः । अन्यरोपितवृक्षाणां फलानि अहं भक्षयामि । अहमपि अन्यस्य हेतोः फलवृक्षं रोपयामि । फलवृक्षरोपणे परार्थता हि अस्माकं चिराचरिता नीति: । न कोऽपि स्वयं स्वार्थाीय वृक्षं रोपयति । नरपतिः मालिनः श्लाध्येन विचारेण सन्तुष्टः तं पुरस्कारैः संवर्धितवान् ।

प्रश्नाः
एकेन वाक्येन उत्तरं लिखत ।
(क) भूपतिः कीदृशः आसीत् ?
(ख) राज्यभ्रमणकाले राजा किं दृष्टवान् ?
(ग) राजा मालिनं किं पृष्टवान् ?
(घ) माली राजानं किम् उक्तवान् ?
(ङ) आम्रवृक्षस्य फलदानविषये किं प्रसिद्धम् ?
(च) अत्र का नीतिशिक्षा लभ्यते ?
(छ) भूपतेः नाम किम् ?
ଉତ୍ତର :
(କ) ଭୂପତିଃ ନ୍ୟାୟଶୀଳ ଉଦାରଃ ଚ ଆସୀତ୍ ।
(ଖ) ରାଜ୍ୟଭ୍ରମଣକାଳେ ରାଜା ଦୃଷ୍ଟବାନ୍ ଯତ୍ କଶ୍ଚିତ୍ ବୃଦ୍ଧ ମାଳୀ ଉପବନେ କ୍ଷୁଦ୍ରମ୍ ଆମ୍ରତରୁ ରୋପୟତି ।
(ଗ) ରାଜା ମାଳିନଂ ପୃଷ୍ଟବାନ୍— କିଂ ତ୍ୱମ୍ ଅତ୍ର ସେବକଃ ଅଥବା ସ୍ଵାମୀ ।
(ଘ) ମାଳୀ ରାଜାନମ୍ ଉକ୍ତବାନ୍— ନାହଂ କୁତ୍ର ସେବାରତଃ । ଇଦମ୍ ଉପବନଂ ମମ ପୂର୍ବଜାନାଂ ପିତୃପିତାମହାନାମ୍ ।
(ଙ) ଆମ୍ରବୃକ୍ଷ ମହତା କାଳେନ ଫଳଂ ଦଦାତି ଇତି ପ୍ରସିଦ୍ଧମ୍ ।
(ଚ) ଅତ୍ର ନୀତିଶିକ୍ଷା ଲଭ୍ୟତେ ଯତ୍ – ‘ଫଳବୃକ୍ଷରୋପଣେ ପରାର୍ଥତା ହି ଅସ୍ମାକଂ ଚିରାଚରିତା ନୀତିଃ ।
(ଛ) ଭୂପତଃ ନାମ ମହେନ୍ଦ୍ର ଆସୀତ୍ ।

ଅନୁଚ୍ଛେଦ – ୧୬

कस्मिंश्चिद् वने सिंहः व्याघ्रः च आस्ताम् । सिंहः क्रमशः वृद्धः संजातः । व्याघ्रः कनीयान् सवलः च आसीत् । वृद्धात् अपि सिंहात् व्याघ्रः बिभेति । सिंहो वृद्धोपि व्याघ्रापेक्षया बलीयान् । अतः व्याघ्रः सिंहेन सह मैत्रीं कृत्वा अतिष्ठत् । कदाचित् वनमध्ये ताभ्यां किञ्चिदपि भोजनं नासादितम् । उभौ वुभुक्षया पीडितौ । सौभाग्यात् एकदा समक्षं चरन्तं क्षुद्रं हरिणं तौ दृष्टबन्तौ । व्याघ्र उक्तवान् अंहं द्रुतचलने समर्थः । अतः अहं हरिणं धरामि । भबान् नालीबन्धोपरि सावधानं तिष्ठतु । येन तेन मार्गेण हरिणः द्रुतधावनं कृत्वा आत्मानं न गोपयेत् । सिंहः तथा कृतवान् । व्याघ्रः हरिणम् अभ्यपतत् तं च धृतवान् ।

सिंहःव्याघ्रः च उभौ क्षुधार्तौ । आहारास्तु स्वल्पः । उभयोः तद्भक्षणे लोभः जातः । व्याघ्रः उक्तवान्- स्वयम् अहम् हरिणं धृतवान् । अतः स ममैव भक्षणीयः । सिंहः उक्तवान् – अहं पशुपतिः वनराजः । अतः स मम आहारः । त्वं चलनसमर्थः, अतः धावित्वा अन्य जन्तुं गृहाण । एवं द्वयोर्मध्ये विवादः जातः । आहारं त्वक्त्वा परस्परम् आक्रमणं कृतवन्तौ । नखैः दशनैः च परस्पराघातेन क्षतौ रक्ताक्तौ उभौ निश्चलौ संजातौ । एकः शृगालः एतद् दृश्यं गुप्तं पश्यति स्म । स वहिरागत्य हरिणं स्वदशनमध्ये स्थापयित्वा द्रुतं पलायितवान् ।

अतः सुष्षूच्यते दृयोर्विवादे तृतीयस्य लाभः । यत्र बन्धुता सहयोगश्च तत्र कदापि भेदभावः विवादः वा न स्पृहणीयः ।

प्रश्ना:
एकेन वाक्येन उत्तरं लिखत ।
(क) व्याघ्रः वलवान् अपि कथं वृद्धात् सिंहात् बिभेति ?
(ख) व्याघ्रः किं कृत्वा अतिष्ठत् ?
(ग) सिंहः कथं नालीबन्धोपरि तिष्ठेत् ?
(घ) व्याघ्रः किं कृत्वा हरिणं धृतवान् ?
(ङ) आहारं स्वायत्तं कृत्वा व्याघ्रः किम् उक्तवान् ?
(च) सिंह: व्याघ्रं किम् उक्तवान् ?
(छ) उभौ कथं निश्चलौ जातौ ?
ଉତ୍ତର :
(କ) ସିଂହ ବୃଦ୍ଧାଽପି ବ୍ୟାଘ୍ରାପେକ୍ଷୟା ବଳୀୟାନ୍, ଅତଃ ବ୍ୟାଘ୍ର ବଳବାନ୍ ଅପି ବୃଦ୍ଧସିଂହାତ୍ ବିଭେତି ।
(ଖ) ବ୍ୟାଘ୍ର ସିଂହନ ସହ ମୈତ୍ରୀ କୃତ୍ଵା ଅତିଷ୍ଠତ୍ ।
(ଗ) ଯେନ ତେନ ମାର୍ଗଣ ହରିତଃ ଦ୍ରୁତଧାବିତ୍ରା ଆତ୍ମାନଂ ନ ଗୋପୟେତ୍ ଅତଃ, ସିଂହଃ ସାବଧାନଂ ନାଳୀବନ୍ଦୋପରି
(ଘ) ବ୍ୟାଘ୍ର ହରିଣମ୍ ଅଭ୍ୟପତତ୍ ତଂ ଚ ଧୃତବାନ୍ ।
(ଙ) ଆହାରଂ ସ୍ଵାୟତଂ କୃତ୍ୱା ବ୍ୟାଘ୍ର ଉକ୍ତବାନ୍ – ସ୍ବୟମ୍ ଅହଂ ହରିଣଂ ଧୃତବାନ୍ । ଅତଃ ସ ମମିବ ଭକ୍ଷଣୀୟ ।
(ଚ) ସିଂହଃ ବ୍ୟାଘ୍ରମ୍ ଉକ୍ତବାନ୍– ଅହଂ ପଶୁପତିଃ ବନରାଜଃ, ଅତଃ ସ ସମ ଆହାରଃ । ତଂ ଚଳନସମର୍ଥ, ଅତଃ ଧାବିତ୍ଵା ଅନ୍ୟ ଜନ୍ତୁ ଗୃହାଣ ।
(ଛ) ପରସ୍ପରମ୍ ଆକ୍ରମଣଂ କୃତବରୌ ତୌ ନଖି ଦଶତିଃ ଚ ପରସ୍ପରାଘାତନେ କ୍ଷତୌ ରକ୍ତାଭୌ ଉଭୌ ନିଶ୍ଚନୌ ।

Leave a Comment