CHSE Odisha Class 12 Sanskrit Grammar ସଂକ୍ଷିପ୍ତ ବିବରଣୀ

Odisha State Board CHSE Odisha Class 12 Sanskrit Solutions Grammar ସଂକ୍ଷିପ୍ତ ବିବରଣୀ Textbook Exercise Questions and Answers.

CHSE Odisha Class 12 Sanskrit Grammar ସଂକ୍ଷିପ୍ତ ବିବରଣୀ Question Answer

अधोलिखितं गद्यांशस्य संक्षिप्तविवरण प्रदत्तः

1. चिकित्सा विज्ञानक्षेत्रे भारतस्य महती परम्परा अस्ति । अथर्ववेदे आयुर्विज्ञानस्य चर्चा दृश्यते । तत्र वहुविधा चिकित्सा पद्धतिः वर्णिता भवन्ति । अश्विनीकुमारौ देववैद्यौ आस्ताम् । उपमन्योः रक्षा तौ कृतवन्तौ । भगवान् धन्वन्तरी लोकानां रोगनिवारणार्थमवतारं गृहीतवान् । चरकसुश्रुतप्रभृतयः चिकित्सकाः चिकित्साशास्त्रं विरच्य ख्यातिमुपर्जितवन्तः । चिकित्साक्षेत्रे प्रयुक्तानां यन्त्राणां स्वरूपं तेन निर्धारितम् । विविधाः चिकित्साः तेन वर्णितम् । यन्त्रविज्ञानक्षेत्रे विश्वकर्मनल प्रमुखाः यन्त्रिणः प्रसिद्धा अभवन् । प्रसिद्ध – यन्त्रिणः नलस्य साहय्येन रामचन्द्रः अतलसागरे सेतुनिर्माणं कृतवान् इति पौराणिकी वार्त्ता प्रचलति । अतः अस्माकं देशे चिकित्सकानां यन्त्रिणां च आदरः सर्वत्रैव परिलभ्यते । अतः छात्राः सर्वे एतादृशम् अध्ययने सदा निरताः भवेयुः ।
Solution:
ଭାରତୀୟ ପ୍ରାଚୀନ ଚିକିତ୍ସାପରମ୍ପରାୟାମ୍ ଅଥର୍ବବେଦସ୍ୟ ସ୍ଥାନଂ ସ୍ବତନ୍ତ୍ରମ୍ । ଚିକିତ୍ସାବିଜ୍ଞାନେ ଯେଷା ନାମ ଶୁୟତେ ତେ ଭବନ୍ତ ଯଥା – ଅଶ୍ବିନୀକୁମାରୌ, ଧନ୍ବନ୍ତରୀ, ଚରକ, ସୁଶ୍ରୁତଃ ପ୍ରଭୃତୟଃ । ଯନ୍ତ୍ରବିଜ୍ଞାନେ ବିଶ୍ଵକର୍ମତଃ, ନଳସ୍ୟ ଚ ଉଲ୍ଲେଖମାସୀତ୍ । ଅତଃ ଛାତ୍ରୀ ସଦୈବ ଆଦୃତାୟାଂ ଯନ୍ତ୍ରଚିକିତ୍ସାୟାଂ ମନୋନିବେଶଃ କରଣୀୟା ।
ଶୀର୍ଷକଃ – ” ଚିକିମା – ମନ୍ତ୍ର ବିନ୍ଯାନମୋ: ମଦ୍ରରମ୍ଭ” ।

2. संप्रति अवलोक्यते – विशालभारतवर्षस्य संस्कृतिः क्रमशः अवक्षीयते । स्वचरित्रं विस्मर्यते । प्रगतिश्च व्याहन्यते ! नाना कारणमध्ये संस्कृतस्य अवहेला भारतस्य पतनाय अन्यतमं कारणम् । यदा संस्कृतस्य परंपरातः वयं विच्युताः तदा अस्माकम् एकत्वं विनश्यति । गर्वतः इदं वक्तुं शक्यते – संस्कृतज्ञः जनः उत्कृष्टतरः भारतीयः । कारणं पृथिव्यां विभिन्न देशेषु यः आचारः परिवेशः अथवा रुचिवोधः कल्याणकर तत्सर्वं वेदेषु प्रकीर्त्तितम् । वेदस्य ज्ञानं भारतस्य स्वाभिमानवर्धकम् ।
Solution:
ସଂସ୍କୃତଂ ପ୍ରତି ଅବହେଳା ଭାରତୀୟ ସଂସ୍କୃତଃ, ଚରିତ୍ରସ୍ଖଳନସ୍ୟ, ପ୍ରଗତଃ ବାଧକସ୍ୟ ଚ କାରଣଂ ଭବତି । ସଂସ୍କୃତଃ ଏକତାୟା ସୂତ୍ରମ୍ । ସଂସ୍କୃତଜ୍ଞ ଉତ୍କୃଷ୍ଟ ଭାରତୀୟଃ । ବିଶ୍ଵସଂସ୍କୃତଃ ବାହକଃ ଭାରତୀୟ ସ୍ବାଭିମାନଂ ଚ ବେଦଃ ।
ଶୀର୍ଷକଃ – ‘ସଂସ୍କୃତଃ ସଂସ୍କୃତଃ ମୂଳମ୍’ ।

3. संप्रतिकाले सम्वादपत्राणां भूमिका अतीव गुरुत्वपूर्णम् । यथा शरीरस्य कृते अन्नं भोजनं तथा सम्वादपत्रमपि मानसं भोजनम् । यथा दीपं विना सर्वत्र अन्धकारः दृश्यते, तथैव सम्वादपत्रविहीनस्य मानवं सर्वदिशः शून्या दृश्यते । सांप्रतिक युगे यः सम्वादपत्रं न पठति, स कूपमण्डुकवत् वर्त्तते । देशस्य किमपि सम्वादे ज्ञातुं न प्रभवति । संप्रति विज्ञानस्य युगः । देशविदेशयोः तथा प्रगतिशीलजातेः धर्मः । सम्वादपत्रमाध्यमेन जनमतं प्रकटितं भवति । विशेषतः गणतान्त्रिकराष्ट्रेषु सम्वादपत्रस्य यथेष्टं गुरुत्वं विद्यते । शासनां भ्रम प्रदर्शनेन ते उचित मार्गेण परिचालिताः भवन्ति, तथा देशस्य मङ्गलमपि साधयन्ति ।
Solution:
ସମ୍ବାଦପତ୍ର ମାନମଃ ଭୋଜନଂ ଭବତି । ସମ୍ବାଦପତ୍ର ବିନା ମନୁଷ୍ୟାନାଂ ଜ୍ଞାନବର୍ଦ୍ଧନଂ ନ ଭବିଷ୍ୟତି । ବିଜ୍ଞାନଯୁଗେ ସଂବାଦପତୃମ୍ୟ ରୁମିଲା ଅଥଚ ଗ୍ରୁତ୍ୱତ୍ପଣ୍ଡମ୍ | ଗଣତନ୍ତୁମା ଭବିଜଣାମନତ୍ୟସ୍ଥାର୍ଥ ସମ୍ପାଦପତ୍ରାଶି ମାଳିଦଣକା ଉତନ୍ତ୍ |
ଶୀର୍ଷକଃ – ‘ଜନମତ ପ୍ରକାଶକଂ ସମ୍ବାଦପତ୍ରମ୍’’ ।

CHSE Odisha Class 12 Sanskrit Grammar ସଂକ୍ଷିପ୍ତ ବିବରଣୀ

4. सन्ति पञ्चमातरः इति पण्डिताः वदन्ति । तासां मातृणाम् अन्यतमा खलु पृथिवी । यतः सा माता इव लोकान् धारयति पालयति च । पृथिवीश्च अंशविशेषा नराणां जन्मभूमिः । सापि मातृवत् सदा माननीया । जननी यथा मातृभक्तानाम्, जन्मभूमिस्तथा देशभक्तानां परमा देवता । तस्याः : कृते ते प्राणान् अपि परित्यजन्ति, किं पुनः स्वर्गम् । अतः जननीव स्वर्गादपि अधिका जन्मभूमिः । ये खलु देशभक्ताः ते जन्मभूमि विहाय स्वर्गमपि गन्तुं नेच्छन्ति । नास्ति तेषां कृते अन्यः स्वर्गः । जन्मभूमि इव तेषां परमः स्वर्गः ।
Solution:
ଇୟଂ ପୃଥ‌ିବୀ ମାତାରୂପେଣ ଜନାନାଂ ଧାରୟିତ୍ୱ ପାଳୟିତ୍ୱ ଚ ମାତୃଭୂମି ଇତି ଉଚ୍ୟତେ । ଦେଶଭକ୍ତାନାଂ ଦେବତା ଇୟଂ ପୃଥ‌ିବୀ । ମାତୃଭୂମି ସ୍ବର୍ଗାତ୍ ଅପି ବଳିୟସୀ । ଦେଶଭକ୍ତା ଜନ୍ମଭୂମି ବିହାୟ ସ୍ଵର୍ଗମପି ଗତଂ ନ ଇଚ୍ଛନ୍ତି ।
ଶୀର୍ଷକଃ – ‘ଜନନୀ ଜନ୍ମଭୂମିଶ୍ଚ ସ୍ବର୍ଗାଦପି ଗରୀୟସୀ’’ ।

5. अस्माकं भारतवर्षे सर्वविध कृषिसमन्विताः जातयः, वहवः संप्रदाया: विभिन्न भाषाभाषिणश्च निवसन्ति । अत्र प्रागऐतिहासिक युगे अस्माकं प्राक्तनाः ऋषयः वेदमन्त्रान् प्रकाशितवन्तः । एते आर्यजनाः इति कथिताः । एते आर्यजनाः पञ्चभिः गोष्ठिभिः परिचिताः । कालक्रमेण एते आर्यः सैन्धवगाङ्गेय भूमिषु वसतिं विस्तारितवन्तः । अतः अयं भूभागः आर्यावर्त्त इति आख्यातः । महर्षिः अगस्त्यः विन्ध्यपर्वतमतिक्रम्य दाक्षिणात्ये आर्यसंस्कृति प्रचारतिवान् । कालक्रमेण इयं भारतभूमिः वहुभिः जनपदैः परिशोभिता आसीत् ।
Solution:
ଭାରତବର୍ଷ କୃଷିପ୍ରଧାନଃ ଦେଶଃ । ପ୍ରାକ୍ତନଋଷୟ ବେଦମନ୍ତ୍ରାନ୍ ଉଚ୍ଚାରିତବନ୍ତଃ । ଏତେ ଆର୍ଯ୍ୟଜନା । ଆର୍ଯ୍ୟା ସିନ୍ଧୁତଟେ ବସପିଂ ଚକାରଃ । ଅସ୍ମାକଂ ଭାରତବର୍ଷ ଆର୍ଯ୍ୟାବର୍ଜ୍ୟ ଇତି ଖ୍ୟାତଃ ।
ଶୀର୍ଷକଃ – ଭାରଣାମାଦମମଦ: |

6. सर्वदा सर्वत्र च नारी सम्मानार्हा । स्वपरिवारे समाजे च नारीणां स्थानं महत्त्वपूर्णं गुरुत्वपूर्णश्च । नार्यः यदि अज्ञानान्धकारे निमग्नाः भवन्ति, तर्हि तासामन्तः गुणानां विकाशः न भवति । परिणामे समाजस्य उन्नतिः प्रतिहता भवेत् । पुरुषः नारी च समाजस्य अङ्गद्वयमेव । शिक्षालाभात् यदि नारी वञ्चिता भवति शरीरकल्पस्य समाजस्य एकमङ्गमपरिपुष्टं स्यात् । अतः मानसिकशक्तेः विवृद्धये नारीणां शिक्षया नितरां प्रयोजनमस्ति ।
Solution:
ନାରୀ ସଦା ସମ୍ମାନାହାଁ ମହତ୍ତ୍ବପୂର୍ଣା ଚାସୀତ୍ । ନାରୀଣାମ୍ ଅନ୍ତକରଣସ୍ୟ ଗୁଣା ଯଦି ନ ବିକଶନ୍ତି ତହିଁ ସମାଜସ୍ୟ ଉନ୍ନତିଃ ପ୍ରତିହତା ଭବତି । ନାରୀ ସମାଜସ୍ୟ ଅଙ୍ଗମ୍ । ମାନସିକଶକ୍ତେ ବର୍ଣନାର୍ଥୀ ନାରୀଶିକ୍ଷା ଅପରିହାର୍ଯ୍ୟା ।
ଶୀର୍ଷକଃ – ଯତ୍ର ନାର୍ଯ୍ୟସ୍ତୁ ପୂଜ୍ୟନ୍ତେ ରମନ୍ତେ ତତ୍ର ଦେବତାଃ ।

7. वालकाः विद्याध्ययनाय यत् व्रतमाचरन्ति तत् ब्रह्मचर्य नाम्ना प्रसिद्धम् । ब्रह्मचर्य एव महान् तपोऽस्ति । अनेन तपसा देवाः मृत्युं जित्वा अमरत्वम् अलभन्त । ब्रह्मचर्येण शरीरं सुस्थं कान्तियुक्तं च भवति । वह्मचर्येण मस्तिस्कस्य विकाशे भवति । वुद्धिः शुद्धः तीव्रा च भवति । इदं विद्याध्ययेन महती सहायतां करोति । ब्रह्मचर्येण अस्माकं पूर्वजाः वलवन्तः तेजस्विनः विद्वांसः दीर्घजीविनश्च अभवन् । अतएव चतुर्षु आश्रमेषु ब्रह्मचर्याश्रम एव प्रथम अस्ति ।
Solution:
ବାଳକ ବ୍ରହ୍ମଚର୍ଯ୍ୟବ୍ରତଂ ପାଳୟନ୍ତି । ଦେବା ଅନେନ ଅମରତ୍ୱମ୍ ଅଲଭନ୍ତ । ବ୍ରହ୍ମଚର୍ଯ୍ୟଣ ଶରୀରଂ ସୁସ୍ଥ କାନ୍ତିଯୁକ୍ତ ମସ୍ତିସ୍କବିକାଶଂ ଚ ଭବତି । ଶୁଦ୍ଧବୁଦ୍ଧି ବିଦ୍ୟାଧୟନେ ସହାୟିକା ଭବତି । ଅନେନ ପୂର୍ବଜା ବଳବନ୍ତଃ ତେଜସ୍ବିନଃ, ବିଦ୍ୱାନଃ ଦୀର୍ଘଜୀବିନଶ୍ଚ ଭାବନ୍ତି । ଅୟଂ ପ୍ରଥମାଶ୍ରମଃ ଭବତି ।
ଶୀର୍ଷକଃ – ବ୍ରହ୍ମଚର୍ଯ୍ୟମ୍ ।

8. राष्ट्रस्य प्रगत्यर्थं समृद्धये च नारीशीक्षा अपरिहार्य्या । पाश्चात्य मानवाः एतदनुभूय नारीशिक्षां प्रति ध्यानं सम्मानञ्च ददाति । प्राचीनकाले वैदिकयुगे च भरतभूखण्डे नारीशिक्षा प्रचलिता आसीत् । प्राक् गार्गी – मैत्रेयी – विश्ववारा – लोपामुद्रा – लीलावती – संघमित्रा प्रमुख्याः परमविदुष्यः आसन् । शिक्षा क्षेत्रे ताश्च अग्रगण्याः । तथा च मध्ययुगे दुर्गावती – पद्मिनी – मीरावाइ प्रभृतिनां सुमहत् अवदानमस्ति । भारतवर्षस्य स्वाधीनता लाभार्थं संग्रामभूमौ झान्सीराणी लक्ष्मीवाइ प्रभृतिनां वीरत्वं सुविदितमेव ।
Solution:
ନାରୀଶିକ୍ଷା ରାଷ୍ଟ୍ରପ୍ରଗତିଃ ସମୃଦ୍ଧି ଚ ଅତଃ ପାଶ୍ଚାତ୍ୟା ଅସ୍ମିନ୍ ବିଷୟ ସମ୍ମାନୟନ୍ତି । ବୈଦିକକାଳେ ଗାର୍ଗୀ -ମୈତ୍ରେୟୀ – ବିଶ୍ଵବାରା – ଲୋପାମୁଦ୍ରା –ଲୀଳାବତୀ-ସଂଘମିତ୍ରାଦୟ ବିଦୁଷ୍ୟ ଆସନ୍ । ମଧ୍ୟଯୁଗେ ଦୁର୍ଗାବତୀ-ପଦ୍ମିନୀ-ମୀରାବାଇ ସୁମହତୀ । ସ୍ଵାଧୀନତା ଭାରତବର୍ଷେ ରାଣୀ ଲକ୍ଷ୍ମୀବାଈ ବୀରତ୍ୱ ସୁବିଦିତା ।
ଶୀର୍ଷକଃ – ନାରୀଶିକ୍ଷା ରାଷ୍ଟ୍ରପ୍ରଗତିଶ୍ଚ ।

9. यः संस्कृतं जानाति, सः साहित्य काव्य – पुराण – दर्शनादि अध्ययनं कृत्वा आनन्दितं भवति । सः भारतस्य आत्मानं सम्यक् रूपेण जानाति । व्यासेन सह हिमालयात् आरभ्य विभिन्नेषु वनारण्येषु भ्रमति वहुवीधेषु पर्यटनं करोति च । वाल्मीकिना सह पञ्चवट्यां शरदं यापयति । किस्मिन्ध्यां लङ्गाञ्च परिपश्यति । कालिदासेन सह मेघपृष्ठे भारतस्य अपूर्वं सौन्दर्यं विलोकयति । रघोः सैनिकैः सार्धं ससागरां धरां विजयते । विश्वनाथकविराजेन सहं काव्यशास्त्राणां मनोरमं सौन्दर्यवोधम् आस्वादयति ।
Solution:
ସଂସ୍କୃତଜ୍ଞ ସାହିତ୍ୟ-କାବ୍ୟ-ପୁରାଣଦର୍ଶନାଦି ଅଧ୍ୱ ସହ ବନାରଣ୍ୟଷୁ ଭ୍ରମତି । ବାଲ୍ମୀକିନା ସହ ଶରଦଂ ସୌନ୍ଦର୍ଯ୍ୟମବଲୋକୟତି । ରଘୋ ସୈନିକୈ ସାନଂ ଧରାଂ ବିଜୟତେ ବିଶ୍ଵନାଥେନ ସହ କାବ୍ଯସୌନ୍ଦର୍ଯ୍ୟମ୍ ଆସ୍ବାଦୟତି ଚ |
ଶୀର୍ଷକଃ – ସଂସ୍କୃତଃ ଭାରତସ୍ୟାତ୍ମା | ଭାରତାତ୍ମା ସଂସ୍କୃତମ୍ ।

10. सर्वे भद्रजनाः न महान्तः । अनेकाः मिष्टभाषिणः भवन्ति, ते केषामपि उपकारं न चिन्तयन्ति । स्वल्पमपि हितं साधयन्ति । ते धर्मनीतेः किमपि नियमस्य विरुद्धेन तथा च नियमस्यविरुद्धेन किमपि कार्यं न कुर्वन्ति । एते प्रशंसर्हाः अत्र नास्ति सन्देहः । परं एते महान् इति न उच्यते । महानतायाः विचारे केवलम् एतावन्न गृह्यते ।
Solution:
ସର୍ବେ ଭଦ୍ରଜନାଃ ନ ମହାନ୍ତଃ । ମିଷ୍ଟଭାଷିତଃ ପରୋପକାରଂ ନ ଚିନ୍ତୟତ୍ତି ସ୍ଵହିତ୍ୟ ସାଧୟନ୍ତ ଚ । ଧର୍ମନୀତଃ ବିରୁଦ୍ଧମବିରୁଦ୍ଧ ବା ନ କୁର୍ବନ୍ତି । ଏତେ ପ୍ରଶଂସାହାଁ ନ ମହାନ୍ ଇତି । ମହାନତାୟାଂ ବ୍ୟାପାରେ ଏତାବତ୍ ନ ଗୃହ୍ୟତେ ।
ଶୀର୍ଷକଃ – ମହାତ୍ମାଲକ୍ଷଣମ୍ ।

Leave a Comment